Click on words to see what they mean.

वैशंपायन उवाच ।पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी ।रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ॥ १ ॥
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् ।प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ॥ २ ॥
तत्र कृत्यमहं मन्ये कोशस्यास्य विवर्धनम् ।करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम ॥ ३ ॥
विजयाय प्रयास्यामि दिशं धनदरक्षिताम् ।तिथावथ मुहूर्ते च नक्षत्रे च तथा शिवे ॥ ४ ॥
धनंजयवचः श्रुत्वा धर्मराजो युधिष्ठिरः ।स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत ॥ ५ ॥
स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ ।दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च ।विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्नुहि ॥ ६ ॥
इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः ।अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा ॥ ७ ॥
तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ ।ससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः ॥ ८ ॥
दिशं धनपतेरिष्टामजयत्पाकशासनिः ।भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् ॥ ९ ॥
प्रतीचीं नकुलो राजन्दिशं व्यजयदस्त्रवित् ।खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः ॥ १० ॥
जनमेजय उवाच ।दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय ।न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ ११ ॥
वैशंपायन उवाच ।धनंजयस्य वक्ष्यामि विजयं पूर्वमेव ते ।यौगपद्येन पार्थैर्हि विजितेयं वसुंधरा ॥ १२ ॥
पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन् ।धनंजयो महाबाहुर्नातितीव्रेण कर्मणा ॥ १३ ॥
आनर्तान्कालकूटांश्च कुणिन्दांश्च विजित्य सः ।सुमण्डलं पापजितं कृतवाननुसैनिकम् ॥ १४ ॥
स तेन सहितो राजन्सव्यसाची परंतपः ।विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् ॥ १५ ॥
सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः ।अर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत् ॥ १६ ॥
स तानपि महेष्वासो विजित्य भरतर्षभ ।तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् ॥ १७ ॥
तत्र राजा महानासीद्भगदत्तो विशां पते ।तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः ॥ १८ ॥
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् ।अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः ॥ १९ ॥
ततः स दिवसानष्टौ योधयित्वा धनंजयम् ।प्रहसन्नब्रवीद्राजा संग्रामे विगतक्लमः ॥ २० ॥
उपपन्नं महाबाहो त्वयि पाण्डवनन्दन ।पाकशासनदायादे वीर्यमाहवशोभिनि ॥ २१ ॥
अहं सखा सुरेन्द्रस्य शक्रादनवमो रणे ।न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि ॥ २२ ॥
किमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते ।यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक ॥ २३ ॥
अर्जुन उवाच ।कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः ।तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम् ॥ २४ ॥
भवान्पितृसखा चैव प्रीयमाणो मयापि च ।ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् ॥ २५ ॥
भगदत्त उवाच ।कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः ।सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते ॥ २६ ॥
« »