Click on words to see what they mean.

वैशंपायन उवाच ।ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः ।पूज्यमानो ययौ तत्र यत्र ते कुरुपुंगवाः ॥ १ ॥
ददर्श तत्र गोविन्दं ब्राह्मेण वपुषान्वितम् ।तेनैव दृष्टपूर्वेण सादृश्येनोपसूचितम् ॥ २ ॥
दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम् ।चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः ।उपास्यमानं वीरेण फल्गुनेन सुवर्चसा ॥ ३ ॥
अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम् ।द्वादशादित्यसहितं ददर्श कुरुनन्दनः ॥ ४ ॥
अथापरस्मिन्नुद्देशे मरुद्गणवृतं प्रभुम् ।भीमसेनमथापश्यत्तेनैव वपुषान्वितम् ॥ ५ ॥
अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा ।नकुलं सहदेवं च ददर्श कुरुनन्दनः ॥ ६ ॥
तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम् ।वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम् ॥ ७ ॥
अथैनां सहसा राजा प्रष्टुमैच्छद्युधिष्ठिरः ।ततोऽस्य भगवानिन्द्रः कथयामास देवराट् ॥ ८ ॥
श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता ।अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर ॥ ९ ॥
द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता ।रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना ॥ १० ॥
एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः ।द्रौपद्यास्तनया राजन्युष्माकममितौजसः ॥ ११ ॥
पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम् ।एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः ॥ १२ ॥
अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः ।सूर्यपुत्रोऽग्रजः श्रेष्ठो राधेय इति विश्रुतः ।आदित्यसहितो याति पश्यैनं पुरुषर्षभ ॥ १३ ॥
साध्यानामथ देवानां वसूनां मरुतामपि ।गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान् ।सात्यकिप्रमुखान्वीरान्भोजांश्चैव महारथान् ॥ १४ ॥
सोमेन सहितं पश्य सौभद्रमपराजितम् ।अभिमन्युं महेष्वासं निशाकरसमद्युतिम् ॥ १५ ॥
एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च संगतः ।विमानेन सदाभ्येति पिता तव ममान्तिकम् ॥ १६ ॥
वसुभिः सहितं पश्य भीष्मं शांतनवं नृपम् ।द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय ॥ १७ ॥
एते चान्ये महीपाला योधास्तव च पाण्डव ।गन्धर्वैः सहिता यान्ति यक्षैः पुण्यजनैस्तथा ॥ १८ ॥
गुह्यकानां गतिं चापि केचित्प्राप्ता नृसत्तमाः ।त्यक्त्वा देहं जितस्वर्गाः पुण्यवाग्बुद्धिकर्मभिः ॥ १९ ॥
« »