Click on words to see what they mean.

जनमेजय उवाच ।एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् ।पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते ॥ १ ॥
वैशंपायन उवाच ।श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत् ।प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् ॥ २ ॥
कालः पचति भूतानि सर्वाण्येव महामते ।कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि ॥ ३ ॥
इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् ।अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य वीर्यवान् ॥ ४ ॥
अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा ।अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना ॥ ५ ॥
ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया ।राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः ॥ ६ ॥
अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम् ।दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः ॥ ७ ॥
एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति ।यदूनां परिशेषश्च वज्रो राजा कृतश्च ह ॥ ८ ॥
परिक्षिद्धास्तिनपुरे शक्रप्रस्थे तु यादवः ।वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः ॥ ९ ॥
इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः ।मातुलस्य च वृद्धस्य रामादीनां तथैव च ॥ १० ॥
भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः ।श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत्तदा ॥ ११ ॥
ददौ रत्नानि वासांसि ग्रामानश्वान्रथानपि ।स्त्रियश्च द्विजमुख्येभ्यो गवां शतसहस्रशः ॥ १२ ॥
कृपमभ्यर्च्य च गुरुमर्थमानपुरस्कृतम् ।शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः ॥ १३ ॥
ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः ।सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः ॥ १४ ॥
ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः ।भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः ॥ १५ ॥
नैवं कर्तव्यमिति ते तदोचुस्ते नराधिपम् ।न च राजा तथाकार्षीत्कालपर्यायधर्मवित् ॥ १६ ॥
ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् ।गमनाय मतिं चक्रे भ्रातरश्चास्य ते तदा ॥ १७ ॥
ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः ।उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत ॥ १८ ॥
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी ।तथैव सर्वे जगृहुर्वल्कलानि जनाधिप ॥ १९ ॥
विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ ।समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुंगवाः ॥ २० ॥
ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरर्षभान् ।प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा ॥ २१ ॥
हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति ।युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च ॥ २२ ॥
भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः ।आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् ।पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा ॥ २३ ॥
न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् ।न्यवर्तन्त ततः सर्वे नरा नगरवासिनः ॥ २४ ॥
कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन् ।विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा ॥ २५ ॥
चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति ।शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् ॥ २६ ॥
पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी ।कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः ॥ २७ ॥
योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः ।अभिजग्मुर्बहून्देशान्सरितः पर्वतांस्तथा ॥ २८ ॥
युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम् ।अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम् ॥ २९ ॥
पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा ।द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम ॥ ३० ॥
श्वा चैवानुययावेकः पाण्डवान्प्रस्थितान्वने ।क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम् ॥ ३१ ॥
गाण्डीवं च धनुर्दिव्यं न मुमोच धनंजयः ।रत्नलोभान्महाराज तौ चाक्षय्यौ महेषुधी ॥ ३२ ॥
अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः ।मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् ॥ ३३ ॥
ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् ।भो भो पाण्डुसुता वीराः पावकं मां विबोधत ॥ ३४ ॥
युधिष्ठिर महाबाहो भीमसेन परंतप ।अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम ॥ ३५ ॥
अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् ।अर्जुनस्य प्रभावेण तथा नारायणस्य च ॥ ३६ ॥
अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् ।परित्यज्य वनं यातु नानेनार्थोऽस्ति कश्चन ॥ ३७ ॥
चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि ।गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह ॥ ३८ ॥
वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात् ।गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम् ॥ ३९ ॥
ततस्ते भ्रातरः सर्वे धनंजयमचोदयन् ।स जले प्राक्षिपत्तत्तु तथाक्षय्यौ महेषुधी ॥ ४० ॥
ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत ।ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः ॥ ४१ ॥
ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः ।जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमम् ॥ ४२ ॥
ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते ।ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् ॥ ४३ ॥
उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः ।प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः ॥ ४४ ॥
« »