Click on words to see what they mean.

वैशंपायन उवाच ।तं शयानं महात्मानं वीरमानकदुन्दुभिम् ।पुत्रशोकाभिसंतप्तं ददर्श कुरुपुंगवः ॥ १ ॥
तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः ।आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत ॥ २ ॥
समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः ।रुदन्पुत्रान्स्मरन्सर्वान्विललाप सुविह्वलः ।भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रांश्च सखीनपि ॥ ३ ॥
वसुदेव उवाच ।यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन ।तान्दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मरः ॥ ४ ॥
यौ तावर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा ।तयोरपनयात्पार्थ वृष्णयो निधनं गताः ॥ ५ ॥
यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ ।प्रद्युम्नो युयुधानश्च कथयन्कत्थसे च यौ ॥ ६ ॥
नित्यं त्वं कुरुशार्दूल कृष्णश्च मम पुत्रकः ।तावुभौ वृष्णिनाशस्य मुखमास्तां धनंजय ॥ ७ ॥
न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन ।अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम् ॥ ८ ॥
केशिनं यस्तु कंसं च विक्रम्य जगतः प्रभुः ।विदेहावकरोत्पार्थ चैद्यं च बलगर्वितम् ॥ ९ ॥
नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान् ।गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान् ॥ १० ॥
प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान् ।सोऽभ्युपेक्षितवानेतमनयं मधुसूदनः ॥ ११ ॥
ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखीनपि ।शयानान्निहतान्दृष्ट्वा ततो मामब्रवीदिदम् ॥ १२ ॥
संप्राप्तोऽद्यायमस्यान्तः कुलस्य पुरुषर्षभ ।आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम् ॥ १३ ॥
आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत् ।स तु श्रुत्वा महातेजा यदूनामनयं प्रभो ।आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा ॥ १४ ॥
योऽहं तमर्जुनं विद्धि योऽर्जुनः सोऽहमेव तु ।यद्ब्रूयात्तत्तथा कार्यमिति बुध्यस्व माधव ॥ १५ ॥
स स्त्रीषु प्राप्तकालं वः पाण्डवो बालकेषु च ।प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वदेहिकम् ॥ १६ ॥
इमां च नगरीं सद्यः प्रतियाते धनंजये ।प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति ॥ १७ ॥
अहं हि देशे कस्मिंश्चित्पुण्ये नियममास्थितः ।कालं कर्ता सद्य एव रामेण सह धीमता ॥ १८ ॥
एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः ।हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः ॥ १९ ॥
सोऽहं तौ च महात्मानौ चिन्तयन्भ्रातरौ तव ।घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः ॥ २० ॥
न च भोक्ष्ये न जीविष्ये दिष्ट्या प्राप्तोऽसि पाण्डव ।यदुक्तं पार्थ कृष्णेन तत्सर्वमखिलं कुरु ॥ २१ ॥
एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव ह ।इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन ॥ २२ ॥
« »