Click on words to see what they mean.

वैशंपायन उवाच ।दारुकोऽपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् ।आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ॥ १ ॥
श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजकुकुरान्धकान् ।पाण्डवाः शोकसंतप्ता वित्रस्तमनसोऽभवन् ॥ २ ॥
ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा ।प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् ॥ ३ ॥
स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो ।ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् ॥ ४ ॥
याः स्म ता लोकनाथेन नाथवत्यः पुराभवन् ।तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ॥ ५ ॥
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः ।तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् ॥ ६ ॥
तास्तु दृष्ट्वैव कौरव्यो बाष्पेण पिहितोऽर्जुनः ।हीनाः कृष्णेन पुत्रैश्च नाशकत्सोऽभिवीक्षितुम् ॥ ७ ॥
तां स वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् ।वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ॥ ८ ॥
रत्नशैवलसंघाटां वज्रप्राकारमालिनीम् ।रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् ॥ ९ ॥
रामकृष्णमहाग्राहां द्वारकासरितं तदा ।कालपाशग्रहां घोरां नदीं वैतरणीमिव ॥ १० ॥
तां ददर्शार्जुनो धीमान्विहीनां वृष्णिपुंगवैः ।गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा ॥ ११ ॥
तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः ।सस्वनं बाष्पमुत्सृज्य निपपात महीतले ॥ १२ ॥
सात्राजिती ततः सत्या रुक्मिणी च विशां पते ।अभिपत्य प्ररुरुदुः परिवार्य धनंजयम् ॥ १३ ॥
ततस्ताः काञ्चने पीठे समुत्थायोपवेश्य च ।अब्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे ॥ १४ ॥
ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः ।आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् ॥ १५ ॥
« »