Click on words to see what they mean.

वैशंपायन उवाच ।काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि ।स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति ॥ १ ॥
अलंकाराश्च छत्रं च ध्वजाश्च कवचानि च ।ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः ॥ २ ॥
तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम् ।दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ॥ ३ ॥
युक्तं रथं दिव्यमादित्यवर्णं हयाहरन्पश्यतो दारुकस्य ।ते सागरस्योपरिष्टादवर्तन्मनोजवाश्चतुरो वाजिमुख्याः ॥ ४ ॥
तालः सुपर्णश्च महाध्वजौ तौ सुपूजितौ रामजनार्दनाभ्याम् ।उच्चैर्जह्रुरप्सरसो दिवानिशं वाचश्चोचुर्गम्यतां तीर्थयात्रा ॥ ५ ॥
ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः ।सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः ॥ ६ ॥
ततो भोज्यं च भक्ष्यं च पेयं चान्धकवृष्णयः ।बहु नानाविधं चक्रुर्मद्यं मांसमनेकशः ॥ ७ ॥
ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः ।यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः ॥ ८ ॥
ततः प्रभासे न्यवसन्यथोद्देशं यथागृहम् ।प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ॥ ९ ॥
निविष्टांस्तान्निशम्याथ समुद्रान्ते स योगवित् ।जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः ॥ १० ॥
तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम् ।जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः ॥ ११ ॥
ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः ।अपश्यन्नुद्धवं यान्तं तेजसावृत्य रोदसी ॥ १२ ॥
ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम् ।तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् ॥ १३ ॥
ततस्तूर्यशताकीर्णं नटनर्तकसंकुलम् ।प्रावर्तत महापानं प्रभासे तिग्मतेजसाम् ॥ १४ ॥
कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा ।अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च ॥ १५ ॥
ततः परिषदो मध्ये युयुधानो मदोत्कटः ।अब्रवीत्कृतवर्माणमवहस्यावमन्य च ॥ १६ ॥
कः क्षत्रियो मन्यमानः सुप्तान्हन्यान्मृतानिव ।न तन्मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम् ॥ १७ ॥
इत्युक्ते युयुधानेन पूजयामास तद्वचः ।प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमवमन्य च ॥ १८ ॥
ततः परमसंक्रुद्धः कृतवर्मा तमब्रवीत् ।निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना ॥ १९ ॥
भूरिश्रवाश्छिन्नबाहुर्युद्धे प्रायगतस्त्वया ।वधेन सुनृशंसेन कथं वीरेण पातितः ॥ २० ॥
इति तस्य वचः श्रुत्वा केशवः परवीरहा ।तिर्यक्सरोषया दृष्ट्या वीक्षां चक्रे स मन्युमान् ॥ २१ ॥
मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत् ।तां कथां स्मारयामास सात्यकिर्मधुसूदनम् ॥ २२ ॥
तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा ।सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् ॥ २३ ॥
तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत् ।पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः ॥ २४ ॥
एष गच्छामि पदवीं सत्येन च तथा शपे ।सौप्तिके ये च निहताः सुप्तानेन दुरात्मना ॥ २५ ॥
द्रोणपुत्रसहायेन पापेन कृतवर्मणा ।समाप्तमायुरस्याद्य यशश्चापि सुमध्यमे ॥ २६ ॥
इतीदमुक्त्वा खड्गेन केशवस्य समीपतः ।अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ॥ २७ ॥
तथान्यानपि निघ्नन्तं युयुधानं समन्ततः ।अभ्यधावद्धृषीकेशो विनिवारयिषुस्तदा ॥ २८ ॥
एकीभूतास्ततः सर्वे कालपर्यायचोदिताः ।भोजान्धका महाराज शैनेयं पर्यवारयन् ॥ २९ ॥
तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः ।न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ॥ ३० ॥
ते तु पानमदाविष्टाश्चोदिताश्चैव मन्युना ।युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा ॥ ३१ ॥
हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः ।तदन्तरमुपाधावन्मोक्षयिष्यञ्शिनेः सुतम् ॥ ३२ ॥
स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह ।बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः ॥ ३३ ॥
हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः ।एरकाणां तदा मुष्टिं कोपाज्जग्राह केशवः ॥ ३४ ॥
तदभून्मुसलं घोरं वज्रकल्पमयोमयम् ।जघान तेन कृष्णस्तान्येऽस्य प्रमुखतोऽभवन् ॥ ३५ ॥
ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा ।जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ॥ ३६ ॥
यस्तेषामेरकां कश्चिज्जग्राह रुषितो नृप ।वज्रभूतेव सा राजन्नदृश्यत तदा विभो ॥ ३७ ॥
तृणं च मुसलीभूतमपि तत्र व्यदृश्यत ।ब्रह्मदण्डकृतं सर्वमिति तद्विद्धि पार्थिव ॥ ३८ ॥
आविध्याविध्य ते राजन्प्रक्षिपन्ति स्म यत्तृणम् ।तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् ॥ ३९ ॥
अवधीत्पितरं पुत्रः पिता पुत्रं च भारत ।मत्ताः परिपतन्ति स्म पोथयन्तः परस्परम् ॥ ४० ॥
पतंगा इव चाग्नौ ते न्यपतन्कुकुरान्धकाः ।नासीत्पलायने बुद्धिर्वध्यमानस्य कस्यचित् ॥ ४१ ॥
तं तु पश्यन्महाबाहुर्जानन्कालस्य पर्ययम् ।मुसलं समवष्टभ्य तस्थौ स मधुसूदनः ॥ ४२ ॥
साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः ।प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत ॥ ४३ ॥
गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः ।स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ॥ ४४ ॥
तं निघ्नन्तं महातेजा बभ्रुः परपुरंजयः ।दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत् ॥ ४५ ॥
भगवन्संहृतं सर्वं त्वया भूयिष्ठमच्युत ।रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः ॥ ४६ ॥
« »