Click on words to see what they mean.

वैशंपायन उवाच ।ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः ।व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः ॥ १ ॥
धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा ।शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् ॥ २ ॥
गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् ।पौरजानपदश्चापि जनः सर्वो यथावयः ॥ ३ ॥
ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् ।अवगाह्याजुहावाथ सर्वाँल्लोकान्महामुनिः ॥ ४ ॥
पाण्डवानां च ये योधाः कौरवाणां च सर्वशः ।राजानश्च महाभागा नानादेशनिवासिनः ॥ ५ ॥
ततः सुतुमुलः शब्दो जलान्तर्जनमेजय ।प्रादुरासीद्यथा पूर्वं कुरुपाण्डवसेनयोः ॥ ६ ॥
ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः ।ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः ॥ ७ ॥
विराटद्रुपदौ चोभौ सपुत्रौ सहसैनिकौ ।द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः ॥ ८ ॥
कर्णदुर्योधनौ चोभौ शकुनिश्च महारथः ।दुःशासनादयश्चैव धार्तराष्ट्रा महारथाः ॥ ९ ॥
जारासंधिर्भगदत्तो जलसंधश्च पार्थिवः ।भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः ॥ १० ॥
लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः ।शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः ॥ ११ ॥
अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः ।बाह्लीकः सोमदत्तश्च चेकितानश्च पार्थिवः ॥ १२ ॥
एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः ।सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः ॥ १३ ॥
यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् ।तेन तेन व्यदृश्यन्त समुपेता नराधिपाः ॥ १४ ॥
दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः ।निर्वैरा निरहंकारा विगतक्रोधमन्यवः ॥ १५ ॥
गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः ।दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः ॥ १६ ॥
धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप ।मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात् ॥ १७ ॥
दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी ।ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि रणे हताः ॥ १८ ॥
तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम् ।विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः ॥ १९ ॥
तदुत्सवमदोदग्रं हृष्टनारीनराकुलम् ।ददृशे बलमायान्तं चित्रं पटगतं यथा ॥ २० ॥
धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा ।मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः ॥ २१ ॥
« »