Click on words to see what they mean.

व्यास उवाच ।भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्सखींस्तथा ।वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव ॥ १ ॥
कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी ।द्रौपदी पञ्च पुत्रांश्च पितॄन्भ्रातॄंस्तथैव च ॥ २ ॥
पूर्वमेवैष हृदये व्यवसायोऽभवन्मम ।यथास्मि चोदितो राज्ञा भवत्या पृथयैव च ॥ ३ ॥
न ते शोच्या महात्मानः सर्व एव नरर्षभाः ।क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः ॥ ४ ॥
भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते ।अवतेरुस्ततः सर्वे देवभागैर्महीतलम् ॥ ५ ॥
गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः ।तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च ॥ ६ ॥
देवाश्च दानवाश्चैव तथा ब्रह्मर्षयोऽमलाः ।त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे ॥ ७ ॥
गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः ।स एव मानुषे लोके धृतराष्ट्रः पतिस्तव ॥ ८ ॥
पाण्डुं मरुद्गणं विद्धि विशिष्टतममच्युतम् ।धर्मस्यांशोऽभवत्क्षत्ता राजा चायं युधिष्ठिरः ॥ ९ ॥
कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा ।दुःशासनादीन्विद्धि त्वं राक्षसाञ्शुभदर्शने ॥ १० ॥
मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम् ।विद्धि च त्वं नरमृषिमिमं पार्थं धनंजयम् ।नारायणं हृषीकेशमश्विनौ यमजावुभौ ॥ ११ ॥
द्विधा कृत्वात्मनो देहमादित्यं तपतां वरम् ।लोकांश्च तापयानं वै विद्धि कर्णं च शोभने ।यश्च वैरार्थमुद्भूतः संघर्षजननस्तथा ॥ १२ ॥
यश्च पाण्डवदायादो हतः षड्भिर्महारथैः ।स सोम इह सौभद्रो योगादेवाभवद्द्विधा ॥ १३ ॥
द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात् ।अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम् ॥ १४ ॥
द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम् ।भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम् ॥ १५ ॥
एवमेते महाप्राज्ञे देवा मानुष्यमेत्य हि ।ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने ॥ १६ ॥
यच्च वो हृदि सर्वेषां दुःखमेनच्चिरं स्थितम् ।तदद्य व्यपनेष्यामि परलोककृताद्भयात् ॥ १७ ॥
सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति ।तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्मिन्रणाजिरे ॥ १८ ॥
वैशंपायन उवाच ।इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा ।महता सिंहनादेन गङ्गामभिमुखो ययौ ॥ १९ ॥
धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः ।सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः ॥ २० ॥
ततो गङ्गां समासाद्य क्रमेण स जनार्णवः ।निवासमकरोत्सर्वो यथाप्रीति यथासुखम् ॥ २१ ॥
राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः ।निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः ॥ २२ ॥
जगाम तदहश्चापि तेषां वर्षशतं यथा ।निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान् ॥ २३ ॥
अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः ।ततः कृताभिषेकास्ते नैशं कर्म समाचरन् ॥ २४ ॥
« »