Click on words to see what they mean.

कुन्त्युवाच ।भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम् ।स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम ॥ १ ॥
तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः ।भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम् ॥ २ ॥
शौचेन त्वागसस्त्यागैः शुद्धेन मनसा तथा ।कोपस्थानेष्वपि महत्स्वकुप्यं न कदाचन ॥ ३ ॥
स मे वरमदात्प्रीतः कृतमित्यहमब्रुवम् ।अवश्यं ते ग्रहीतव्यमिति मां सोऽब्रवीद्वचः ॥ ४ ॥
ततः शापभयाद्विप्रमवोचं पुनरेव तम् ।एवमस्त्विति च प्राह पुनरेव स मां द्विजः ॥ ५ ॥
धर्मस्य जननी भद्रे भवित्री त्वं वरानने ।वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि ॥ ६ ॥
इत्युक्त्वान्तर्हितो विप्रस्ततोऽहं विस्मिताभवम् ।न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति ॥ ७ ॥
अथ हर्म्यतलस्थाहं रविमुद्यन्तमीक्षती ।संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम् ।स्थिताहं बालभावेन तत्र दोषमबुध्यती ॥ ८ ॥
अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत् ।द्विधा कृत्वात्मनो देहं भूमौ च गगनेऽपि च ।तताप लोकानेकेन द्वितीयेनागमच्च माम् ॥ ९ ॥
स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह ।गम्यतामिति तं चाहं प्रणम्य शिरसावदम् ॥ १० ॥
स मामुवाच तिग्मांशुर्वृथाह्वानं न ते क्षमम् ।धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव ॥ ११ ॥
तमहं रक्षती विप्रं शापादनपराधिनम् ।पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रुवम् ॥ १२ ॥
ततो मां तेजसाविश्य मोहयित्वा च भानुमान् ।उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम् ॥ १३ ॥
ततोऽहमन्तर्भवने पितुर्वृत्तान्तरक्षिणी ।गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम् ॥ १४ ॥
नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु ।कन्याहमभवं विप्र यथा प्राह स मामृषिः ॥ १५ ॥
स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः ।तन्मां दहति विप्रर्षे यथा सुविदितं तव ॥ १६ ॥
यदि पापमपापं वा तदेतद्विवृतं मया ।तन्मे भयं त्वं भगवन्व्यपनेतुमिहार्हसि ॥ १७ ॥
यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ ।तं चायं लभतां काममद्यैव मुनिसत्तम ॥ १८ ॥
इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः ।साधु सर्वमिदं तथ्यमेवमेव यथात्थ माम् ॥ १९ ॥
अपराधश्च ते नास्ति कन्याभावं गता ह्यसि ।देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै ॥ २० ॥
सन्ति देवनिकायाश्च संकल्पाज्जनयन्ति ये ।वाचा दृष्ट्या तथा स्पर्शात्संघर्षेणेति पञ्चधा ॥ २१ ॥
मनुष्यधर्मो दैवेन धर्मेण न हि युज्यते ।इति कुन्ति व्यजानीहि व्येतु ते मानसो ज्वरः ॥ २२ ॥
सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि ।सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम् ॥ २३ ॥
« »