Click on words to see what they mean.

वैशंपायन उवाच ।आज्ञापयामास ततः सेनां भरतसत्तमः ।अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः ॥ १ ॥
योगो योग इति प्रीत्या ततः शब्दो महानभूत् ।क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति ॥ २ ॥
केचिद्यानैर्नरा जग्मुः केचिदश्वैर्मनोजवैः ।रथैश्च नगराकारैः प्रदीप्तज्वलनोपमैः ॥ ३ ॥
गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप ।पदातिनस्तथैवान्ये नखरप्रासयोधिनः ॥ ४ ॥
पौरजानपदाश्चैव यानैर्बहुविधैस्तथा ।अन्वयुः कुरुराजानं धृतराष्ट्रदिदृक्षया ॥ ५ ॥
स चापि राजवचनादाचार्यो गौतमः कृपः ।सेनामादाय सेनानी प्रययावाश्रमं प्रति ॥ ६ ॥
ततो द्विजैर्वृतः श्रीमान्कुरुराजो युधिष्ठिरः ।संस्तूयमानो बहुभिः सूतमागधबन्दिभिः ॥ ७ ॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।रथानीकेन महता निर्ययौ कुरुनन्दनः ॥ ८ ॥
गजैश्चाचलसंकाशैर्भीमकर्मा वृकोदरः ।सज्जयन्त्रायुधोपेतैः प्रययौ मारुतात्मजः ॥ ९ ॥
माद्रीपुत्रावपि तथा हयारोहैः सुसंवृतौ ।जग्मतुः प्रीतिजननौ संनद्धकवचध्वजौ ॥ १० ॥
अर्जुनश्च महातेजा रथेनादित्यवर्चसा ।वशी श्वेतैर्हयैर्दिव्यैर्युक्तेनान्वगमन्नृपम् ॥ ११ ॥
द्रौपदीप्रमुखाश्चापि स्त्रीसंघाः शिबिकागताः ।स्त्र्यध्यक्षयुक्ताः प्रययुर्विसृजन्तोऽमितं वसु ॥ १२ ॥
समृद्धनरनागाश्वं वेणुवीणानिनादितम् ।शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ ॥ १३ ॥
नदीतीरेषु रम्येषु सरत्सु च विशां पते ।वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुंगवाः ॥ १४ ॥
युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः ।युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः ॥ १५ ॥
ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत् ।क्रमेणोत्तीर्य यमुनां नदीं परमपावनीम् ॥ १६ ॥
स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः ।शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह ॥ १७ ॥
ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा ।विवेश सुमहानादैरापूर्य भरतर्षभ ॥ १८ ॥
« »