Click on words to see what they mean.

वैशंपायन उवाच ।स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः ।नापश्यत तदा किंचिदप्रियं पाण्डुनन्दने ॥ १ ॥
वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु ।प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतः ॥ २ ॥
सौबलेयी च गान्धारी पुत्रशोकमपास्य तम् ।सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव ॥ ३ ॥
प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वह ।वैचित्रवीर्ये नृपतौ समाचरति नित्यदा ॥ ४ ॥
यद्यद्ब्रूते च किंचित्स धृतराष्ट्रो नराधिपः ।गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी ॥ ५ ॥
तत्स राजा महाराज पाण्डवानां धुरंधरः ।पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा ॥ ६ ॥
तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः ।अन्वतप्यच्च संस्मृत्य पुत्रं मन्दमचेतसम् ॥ ७ ॥
सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः ।आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम् ॥ ८ ॥
ब्राह्मणान्वाचयित्वा च हुत्वा चैव हुताशनम् ।आयुष्यं पाण्डुपुत्राणामाशास्ते स नराधिपः ॥ ९ ॥
न तां प्रीतिं परामाप पुत्रेभ्यः स महीपतिः ।यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः ॥ १० ॥
ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत ।तथा विट्शूद्रसंघानामभवत्सुप्रियस्तदा ॥ ११ ॥
यच्च किंचित्पुरा पापं धृतराष्ट्रसुतैः कृतम् ।अकृत्वा हृदि तद्राजा तं नृपं सोऽन्ववर्तत ॥ १२ ॥
यश्च कश्चिन्नरः किंचिदप्रियं चाम्बिकासुते ।कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः ॥ १३ ॥
न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै ।उवाच दुष्कृतं किंचिद्युधिष्ठिरभयान्नरः ॥ १४ ॥
धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरस्तथा ।शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन् ॥ १५ ॥
अन्ववर्तत भीमोऽपि निष्टनन्धर्मजं नृपम् ।धृतराष्ट्रं च संप्रेक्ष्य सदा भवति दुर्मनाः ॥ १६ ॥
राजानमनुवर्तन्तं धर्मपुत्रं महामतिम् ।अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः ॥ १७ ॥
« »