Click on words to see what they mean.

वैशंपायन उवाच ।एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः ।स्मरन्तो मातरं वीरा बभूवुर्भृशदुःखिताः ॥ १ ॥
ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन् ।ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे ॥ २ ॥
आविष्टा इव शोकेन नाभ्यनन्दन्त किंचन ।संभाष्यमाणा अपि ते न किंचित्प्रत्यपूजयन् ॥ ३ ॥
ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः ।शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन् ॥ ४ ॥
अनुस्मरन्तो जननीं ततस्ते कुरुनन्दनाः ।कथं नु वृद्धमिथुनं वहत्यद्य पृथा कृशा ॥ ५ ॥
कथं च स महीपालो हतपुत्रो निराश्रयः ।पत्न्या सह वसत्येको वने श्वापदसेविते ॥ ६ ॥
सा च देवी महाभागा गान्धारी हतबान्धवा ।पतिमन्धं कथं वृद्धमन्वेति विजने वने ॥ ७ ॥
एवं तेषां कथयतामौत्सुक्यमभवत्तदा ।गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया ॥ ८ ॥
सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत् ।अहो मे भवतो दृष्टं हृदयं गमनं प्रति ॥ ९ ॥
न हि त्वा गौरवेणाहमशकं वक्तुमात्मना ।गमनं प्रति राजेन्द्र तदिदं समुपस्थितम् ॥ १० ॥
दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम् ।जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम् ॥ ११ ॥
प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम् ।कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम् ॥ १२ ॥
अनित्याः खलु मर्त्यानां गतयो भरतर्षभ ।कुन्ती राजसुता यत्र वसत्यसुखिनी वने ॥ १३ ॥
सहदेववचः श्रुत्वा द्रौपदी योषितां वरा ।उवाच देवी राजानमभिपूज्याभिनन्द्य च ॥ १४ ॥
कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा ।जीवन्त्या ह्यद्य नः प्रीतिर्भविष्यति नराधिप ॥ १५ ॥
एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः ।योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि ॥ १६ ॥
अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम् ।काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च ॥ १७ ॥
इत्युक्तः स नृपो देव्या पाञ्चाल्या भरतर्षभ ।सेनाध्यक्षान्समानाय्य सर्वानिदमथाब्रवीत् ॥ १८ ॥
निर्यातयत मे सेनां प्रभूतरथकुञ्जराम् ।द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम् ॥ १९ ॥
स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे ।सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः ॥ २० ॥
शकटापणवेशाश्च कोशशिल्पिन एव च ।निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति ॥ २१ ॥
यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम् ।अनावृतः सुविहितः स च यातु सुरक्षितः ॥ २२ ॥
सूदाः पौरोगवाश्चैव सर्वं चैव महानसम् ।विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम ॥ २३ ॥
प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरम् ।क्रियन्तां पथि चाप्यद्य वेश्मानि विविधानि च ॥ २४ ॥
एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः ।श्वोभूते निर्ययौ राजा सस्त्रीबालपुरस्कृतः ॥ २५ ॥
स बहिर्दिवसानेवं जनौघं परिपालयन् ।न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति ॥ २६ ॥
« »