Click on words to see what they mean.

धृतराष्ट्र उवाच ।संधिविग्रहमप्यत्र पश्येथा राजसत्तम ।द्वियोनिं त्रिविधोपायं बहुकल्पं युधिष्ठिर ॥ १ ॥
राजेन्द्र पर्युपासीथाश्छित्त्वा द्वैविध्यमात्मनः ।तुष्टपुष्टबलः शत्रुरात्मवानिति च स्मरेत् ॥ २ ॥
पर्युपासनकाले तु विपरीतं विधीयते ।आमर्दकाले राजेन्द्र व्यपसर्पस्ततो वरः ॥ ३ ॥
व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः ।कर्शनं भीषणं चैव युद्धे चापि बहुक्षयम् ॥ ४ ॥
प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत् ।आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः ॥ ५ ॥
उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत ।उपपन्नो नरो यायाद्विपरीतमतोऽन्यथा ॥ ६ ॥
आददीत बलं राजा मौलं मित्रबलं तथा ।अटवीबलं भृतं चैव तथा श्रेणीबलं च यत् ॥ ७ ॥
तत्र मित्रबलं राजन्मौलेन न विशिष्यते ।श्रेणीबलं भृतं चैव तुल्य एवेति मे मतिः ॥ ८ ॥
तथा चारबलं चैव परस्परसमं नृप ।विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते ॥ ९ ॥
आपदश्चापि बोद्धव्या बहुरूपा नराधिप ।भवन्ति राज्ञां कौरव्य यास्ताः पृथगतः शृणु ॥ १० ॥
विकल्पा बहवो राजन्नापदां पाण्डुनन्दन ।सामादिभिरुपन्यस्य शमयेत्तान्नृपः सदा ॥ ११ ॥
यात्रां यायाद्बलैर्युक्तो राजा षड्भिः परंतप ।संयुक्तो देशकालाभ्यां बलैरात्मगुणैस्तथा ॥ १२ ॥
तुष्टपुष्टबलो यायाद्राजा वृद्ध्युदये रतः ।आहूतश्चाप्यथो यायादनृतावपि पार्थिवः ॥ १३ ॥
स्थूणाश्मानं वाजिरथप्रधानां ध्वजद्रुमैः संवृतकूलरोधसम् ।पदातिनागैर्बहुकर्दमां नदीं सपत्ननाशे नृपतिः प्रयायात् ॥ १४ ॥
अथोपपत्त्या शकटं पद्मं वज्रं च भारत ।उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो ॥ १५ ॥
सादयित्वा परबलं कृत्वा च बलहर्षणम् ।स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च ॥ १६ ॥
लब्धं प्रशमयेद्राजा निक्षिपेद्धनिनो नरान् ।ज्ञात्वा स्वविषयं तं च सामादिभिरुपक्रमेत् ॥ १७ ॥
सर्वथैव महाराज शरीरं धारयेदिह ।प्रेत्येह चैव कर्तव्यमात्मनिःश्रेयसं परम् ॥ १८ ॥
एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणुते नृपः ।प्रेत्य स्वर्गं तथाप्नोति प्रजा धर्मेण पालयन् ॥ १९ ॥
एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजाहितम् ।उभयोर्लोकयोस्तात प्राप्तये नित्यमेव च ॥ २० ॥
भीष्मेण पूर्वमुक्तोऽसि कृष्णेन विदुरेण च ।मयाप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम ॥ २१ ॥
एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण ।प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि ॥ २२ ॥
अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः ।पालयेद्वापि धर्मेण प्रजास्तुल्यं फलं लभेत् ॥ २३ ॥
« »