Click on words to see what they mean.

जनमेजय उवाच ।प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः ।कथमासन्महाराजे धृतराष्ट्रे महात्मनि ॥ १ ॥
स हि राजा हतामात्यो हतपुत्रो निराश्रयः ।कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी ॥ २ ॥
कियन्तं चैव कालं ते पितरो मम पूर्वकाः ।स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि ॥ ३ ॥
वैशंपायन उवाच ।प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः ।धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन् ॥ ४ ॥
धृतराष्ट्रमुपातिष्ठद्विदुरः संजयस्तथा ।युयुत्सुश्चापि मेधावी वैश्यापुत्रः स कौरवः ॥ ५ ॥
पाण्डवाः सर्वकार्याणि संपृच्छन्ति स्म तं नृपम् ।चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च ॥ ६ ॥
सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम् ।पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः ।ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे ॥ ७ ॥
कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत ।द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः ।समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि ॥ ८ ॥
शयनानि महार्हाणि वासांस्याभरणानि च ।राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः ।युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् ॥ ९ ॥
तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत ।विदुरः संजयश्चैव युयुत्सुश्चैव कौरवः ।उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् ॥ १० ॥
स्यालो द्रोणस्य यश्चैको दयितो ब्राह्मणो महान् ।स च तस्मिन्महेष्वासः कृपः समभवत्तदा ॥ ११ ॥
व्यासश्च भगवान्नित्यं वासं चक्रे नृपेण ह ।कथाः कुर्वन्पुराणर्षिर्देवर्षिनृपरक्षसाम् ॥ १२ ॥
धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च ।धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत् ॥ १३ ॥
सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुगुरूण्यपि ।प्राप्यन्तेऽर्थैः सुलघुभिः प्रभावाद्विदुरस्य वै ॥ १४ ॥
अकरोद्बन्धमोक्षांश्च वध्यानां मोक्षणं तथा ।न च धर्मात्मजो राजा कदाचित्किंचिदब्रवीत् ॥ १५ ॥
विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः ।सर्वान्कामान्महातेजाः प्रददावम्बिकासुते ॥ १६ ॥
आरालिकाः सूपकारा रागखाण्डविकास्तथा ।उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा ॥ १७ ॥
वासांसि च महार्हाणि माल्यानि विविधानि च ।उपाजह्रुर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः ॥ १८ ॥
मैरेयं मधु मांसानि पानकानि लघूनि च ।चित्रान्भक्ष्यविकारांश्च चक्रुरस्य यथा पुरा ॥ १९ ॥
ये चापि पृथिवीपालाः समाजग्मुः समन्ततः ।उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा ॥ २० ॥
कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी ।उलूपी नागकन्या च देवी चित्राङ्गदा तथा ॥ २१ ॥
धृष्टकेतोश्च भगिनी जरासंधस्य चात्मजा ।किंकराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा ॥ २२ ॥
यथा पुत्रवियुक्तोऽयं न किंचिद्दुःखमाप्नुयात् ।इति राजान्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः ॥ २३ ॥
एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत् ।सविशेषमवर्तन्त भीममेकं विना तदा ॥ २४ ॥
न हि तत्तस्य वीरस्य हृदयादपसर्पति ।धृतराष्ट्रस्य दुर्बुद्धेर्यद्वृत्तं द्यूतकारितम् ॥ २५ ॥
« »