Click on words to see what they mean.

वैशंपायन उवाच ।इत्युक्त्वानुययौ पार्थो हयं तं कामचारिणम् ।न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् ॥ १ ॥
तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः ।श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत् ॥ २ ॥
विजयस्य च तत्कर्म गान्धारविषये तदा ।श्रुत्वान्येषु च देशेषु स सुप्रीतोऽभवन्नृपः ॥ ३ ॥
एतस्मिन्नेव काले तु द्वादशीं माघपाक्षिकीम् ।इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः ॥ ४ ॥
समानाय्य महातेजाः सर्वान्भ्रातॄन्महामनाः ।भीमं च नकुलं चैव सहदेवं च कौरवः ॥ ५ ॥
प्रोवाचेदं वचः काले तदा धर्मभृतां वरः ।आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम् ॥ ६ ॥
आयाति भीमसेनासौ सहाश्वेन तवानुजः ।यथा मे पुरुषाः प्राहुर्ये धनंजयसारिणः ॥ ७ ॥
उपस्थितश्च कालोऽयमभितो वर्तते हयः ।माघी च पौर्णमासीयं मासः शेषो वृकोदर ॥ ८ ॥
तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः ।वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥ ९ ॥
इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम् ।हृष्टः श्रुत्वा नरपतेरायान्तं सव्यसाचिनम् ॥ १० ॥
ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह ।ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मसु ॥ ११ ॥
तं सशालचयग्रामं संप्रतोलीविटङ्किनम् ।मापयामास कौरव्यो यज्ञवाटं यथाविधि ॥ १२ ॥
सदः सपत्नीसदनं साग्नीध्रमपि चोत्तरम् ।कारयामास विधिवन्मणिहेमविभूषितम् ॥ १३ ॥
स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च ।यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥ १४ ॥
अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् ।कारयामास धर्मात्मा तत्र तत्र यथाविधि ॥ १५ ॥
ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम् ।कारयामास भीमः स विविधानि ह्यनेकशः ॥ १६ ॥
तथा संप्रेषयामास दूतान्नृपतिशासनात् ।भीमसेनो महाराज राज्ञामक्लिष्टकर्मणाम् ॥ १७ ॥
ते प्रियार्थं कुरुपतेराययुर्नृपसत्तमाः ।रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च ॥ १८ ॥
तेषां निविशतां तेषु शिबिरेषु सहस्रशः ।नर्दतः सागरस्येव शब्दो दिवमिवास्पृशत् ॥ १९ ॥
तेषामभ्यागतानां स राजा राजीवलोचनः ।व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः ॥ २० ॥
वाहनानां च विविधाः शालाः शालीक्षुगोरसैः ।उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट् ॥ २१ ॥
तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः ।समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः ॥ २२ ॥
ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते ।समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः ॥ २३ ॥
सर्वांश्च ताननुययौ यावदावसथादिति ।स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः ॥ २४ ॥
ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा ।कृत्स्नं यज्ञविधिं राजन्धर्मराज्ञे न्यवेदयन् ॥ २५ ॥
तच्छ्रुत्वा धर्मराजः स कृतं सर्वमनिन्दितम् ।हृष्टरूपोऽभवद्राजा सह भ्रातृभिरच्युतः ॥ २६ ॥
« »