Click on words to see what they mean.

वैशंपायन उवाच ।स तु वाजी समुद्रान्तां पर्येत्य पृथिवीमिमाम् ।निवृत्तोऽभिमुखो राजन्येन नागाह्वयं पुरम् ॥ १ ॥
अनुगच्छंश्च तेजस्वी निवृत्तोऽथ किरीटभृत् ।यदृच्छया समापेदे पुरं राजगृहं तदा ॥ २ ॥
तमभ्याशगतं राजा जरासंधात्मजात्मजः ।क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह ॥ ३ ॥
ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली ।मेघसंधिः पदातिं तं धनंजयमुपाद्रवत् ॥ ४ ॥
आसाद्य च महातेजा मेघसंधिर्धनंजयम् ।बालभावान्महाराज प्रोवाचेदं न कौशलात् ॥ ५ ॥
किमयं चार्यते वाजी स्त्रीमध्य इव भारत ।हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे ॥ ६ ॥
अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम ।करिष्यामि तवातिथ्यं प्रहर प्रहरामि वा ॥ ७ ॥
इत्युक्तः प्रत्युवाचैनं पाण्डवः प्रहसन्निव ।विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् ॥ ८ ॥
भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् ।प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम ॥ ९ ॥
इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः ।किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ॥ १० ॥
ततो गाण्डीवभृच्छूरो गाण्डीवप्रेषितैः शरैः ।चकार मोघांस्तान्बाणानयत्नाद्भरतर्षभ ॥ ११ ॥
स मोघं तस्य बाणौघं कृत्वा वानरकेतनः ।शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् ॥ १२ ॥
ध्वजे पताकादण्डेषु रथयन्त्रे हयेषु च ।अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ॥ १३ ॥
संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह ।मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् ॥ १४ ॥
ततो गाण्डीवभृच्छूरो मागधेन समाहतः ।बभौ वासन्तिक इव पलाशः पुष्पितो महान् ॥ १५ ॥
अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम् ।तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने ॥ १६ ॥
सव्यसाची तु संक्रुद्धो विकृष्य बलवद्धनुः ।हयांश्चकार निर्देहान्सारथेश्च शिरोऽहरत् ॥ १७ ॥
धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह ।हस्तावापं पताकां च ध्वजं चास्य न्यपातयत् ॥ १८ ॥
स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः ।गदामादाय कौन्तेयमभिदुद्राव वेगवान् ॥ १९ ॥
तस्यापतत एवाशु गदां हेमपरिष्कृताम् ।शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः ॥ २० ॥
सा गदा शकलीभूता विशीर्णमणिबन्धना ।व्याली निर्मुच्यमानेव पपातास्य सहस्रधा ॥ २१ ॥
विरथं तं विधन्वानं गदया परिवर्जितम् ।नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः ॥ २२ ॥
तत एनं विमनसं क्षत्रधर्मे समास्थितम् ।सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः ॥ २३ ॥
पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम् ।बह्वेतत्समरे कर्म तव बालस्य पार्थिव ॥ २४ ॥
युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति ।तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे ॥ २५ ॥
इति मत्वा स चात्मानं प्रत्यादिष्टं स्म मागधः ।तथ्यमित्यवगम्यैनं प्राञ्जलिः प्रत्यपूजयत् ॥ २६ ॥
तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत् ।आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥ २७ ॥
इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम् ।फल्गुनं च युधां श्रेष्ठं विधिवत्सहदेवजः ॥ २८ ॥
ततो यथेष्टमगमत्पुनरेव स केसरी ।ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् ॥ २९ ॥
तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः ।विजिग्ये धनुषा राजन्गाण्डीवेन धनंजयः ॥ ३० ॥
« »