Click on words to see what they mean.

वैशंपायन उवाच ।तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः ।वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया ॥ १ ॥
ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह ।विविशुः सहिता राजन्पुरं वारणसाह्वयम् ॥ २ ॥
महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च ।द्यावापृथिव्यौ खं चैव शब्देनासीत्समावृतम् ॥ ३ ॥
ते कोशमग्रतः कृत्वा विविशुः स्वपुरं तदा ।पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ॥ ४ ॥
ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् ।कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे ॥ ५ ॥
धृतराष्ट्रादनु च ते गान्धारीं सुबलात्मजाम् ।कुन्तीं च राजशार्दूल तदा भरतसत्तमाः ॥ ६ ॥
विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च ।पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते ॥ ७ ॥
ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम् ।शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ॥ ८ ॥
तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः ।पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम् ॥ ९ ॥
ततः कतिपयाहस्य व्यासः सत्यवतीसुतः ।आजगाम महातेजा नगरं नागसाह्वयम् ॥ १० ॥
तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः ।सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा ॥ ११ ॥
तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै ।युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ॥ १२ ॥
भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् ।उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ॥ १३ ॥
तदनुज्ञातुमिच्छामि भवता मुनिसत्तम ।त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः ॥ १४ ॥
व्यास उवाच ।अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् ।यजस्व वाजिमेधेन विधिवद्दक्षिणावता ॥ १५ ॥
अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् ।तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः ॥ १६ ॥
वैशंपायन उवाच ।इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः ।अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ॥ १७ ॥
समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः ।वासुदेवमथामन्त्र्य वाग्मी वचनमब्रवीत् ॥ १८ ॥
देवकी सुप्रजा देवी त्वया पुरुषसत्तम ।यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत ॥ १९ ॥
त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन ।पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ॥ २० ॥
दीक्षयस्व त्वमात्मानं त्वं नः परमको गुरुः ।त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो ।त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः ॥ २१ ॥
वासुदेव उवाच ।त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम ।त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ॥ २२ ॥
त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे ।गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः ॥ २३ ॥
यजस्व मदनुज्ञातः प्राप्त एव क्रतुर्मया ।युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत ।सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ ॥ २४ ॥
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ ।इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत ॥ २५ ॥
« »