Click on words to see what they mean.

संवर्त उवाच ।कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते ।एतदाचक्ष्व मे तत्त्वमिच्छसे चेत्प्रियं मम ॥ १ ॥
सत्यं ते ब्रुवतः सर्वे संपत्स्यन्ते मनोरथाः ।मिथ्या तु ब्रुवतो मूर्धा सप्तधा ते फलिष्यति ॥ २ ॥
मरुत्त उवाच ।नारदेन भवान्मह्यमाख्यातो ह्यटता पथि ।गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा ॥ ३ ॥
संवर्त उवाच ।सत्यमेतद्भवानाह स मां जानाति सत्रिणम् ।कथयस्वैतदेकं मे क्व नु संप्रति नारदः ॥ ४ ॥
मरुत्त उवाच ।भवन्तं कथयित्वा तु मम देवर्षिसत्तमः ।ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् ॥ ५ ॥
व्यास उवाच ।श्रुत्वा तु पार्थिवस्यैतत्संवर्तः परया मुदा ।एतावदहमप्येनं कुर्यामिति तदाब्रवीत् ॥ ६ ॥
ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव ।रूक्षया ब्राह्मणो राजन्पुनः पुनरथाब्रवीत् ॥ ७ ॥
वातप्रधानेन मया स्वचित्तवशवर्तिना ।एवं विकृतरूपेण कथं याजितुमिच्छसि ॥ ८ ॥
भ्राता मम समर्थश्च वासवेन च सत्कृतः ।वर्तते याजने चैव तेन कर्माणि कारय ॥ ९ ॥
गृहं स्वं चैव याज्याश्च सर्वा गृह्याश्च देवताः ।पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम् ॥ १० ॥
नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित् ।याजयेयं कथंचिद्वै स हि पूज्यतमो मम ॥ ११ ॥
स त्वं बृहस्पतिं गच्छ तमनुज्ञाप्य चाव्रज ।ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि ॥ १२ ॥
मरुत्त उवाच ।बृहस्पतिं गतः पूर्वमहं संवर्त तच्छृणु ।न मां कामयते याज्यमसौ वासववारितः ॥ १३ ॥
अमरं याज्यमासाद्य मामृषे मा स्म मानुषम् ।याजयेथा मरुत्तं त्वं मर्त्यधर्माणमातुरम् ॥ १४ ॥
स्पर्धते च मया विप्र सदा वै स हि पार्थिवः ।एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलवृत्रहा ॥ १५ ॥
स मामभिगतं प्रेम्णा याज्यवन्न बुभूषति ।देवराजमुपाश्रित्य तद्विद्धि मुनिपुंगव ॥ १६ ॥
सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम् ।कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः ॥ १७ ॥
न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम् ।प्रत्याख्यातो हि तेनास्मि तथानपकृते सति ॥ १८ ॥
संवर्त उवाच ।चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम् ।यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव ॥ १९ ॥
याज्यमानं मया हि त्वां बृहस्पतिपुरंदरौ ।द्विषेतां समभिक्रुद्धावेतदेकं समर्थय ॥ २० ॥
स्थैर्यमत्र कथं ते स्यात्स त्वं निःसंशयं कुरु ।कुपितस्त्वां न हीदानीं भस्म कुर्यां सबान्धवम् ॥ २१ ॥
मरुत्त उवाच ।यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः ।तावल्लोकान्न लभेयं त्यजेयं संगतं यदि ॥ २२ ॥
मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित् ।सम्यग्ज्ञाने वैषये वा त्यजेयं संगतं यदि ॥ २३ ॥
संवर्त उवाच ।आविक्षित शुभा बुद्धिर्धीयतां तव कर्मसु ।याजनं हि ममाप्येवं वर्तते त्वयि पार्थिव ॥ २४ ॥
संविधास्ये च ते राजन्नक्षयं द्रव्यमुत्तमम् ।येन देवान्सगन्धर्वाञ्शक्रं चाभिभविष्यसि ॥ २५ ॥
न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः ।विप्रियं तु चिकीर्षामि भ्रातुश्चेन्द्रस्य चोभयोः ॥ २६ ॥
गमयिष्यामि चेन्द्रेण समतामपि ते ध्रुवम् ।प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते ॥ २७ ॥
« »