Click on words to see what they mean.

वैशंपायन उवाच ।सैवं विलप्य करुणं सोन्मादेव तपस्विनी ।उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी ॥ १ ॥
तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम् ।चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः ॥ २ ॥
मुहूर्तमिव तद्राजन्पाण्डवानां निवेशनम् ।अप्रेक्षणीयमभवदार्तस्वरनिनादितम् ॥ ३ ॥
सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता ।कश्मलाभिहता वीर वैराटी त्वभवत्तदा ॥ ४ ॥
प्रतिलभ्य तु सा संज्ञामुत्तरा भरतर्षभ ।अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत् ॥ ५ ॥
धर्मज्ञस्य सुतः संस्त्वमधर्ममवबुध्यसे ।यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् ॥ ६ ॥
पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं तव ।दुर्मरं प्राणिनां वीर काले प्राप्ते कथंचन ॥ ७ ॥
याहं त्वया विहीनाद्य पत्या पुत्रेण चैव ह ।मर्तव्ये सति जीवामि हतस्वस्तिरकिंचना ॥ ८ ॥
अथ वा धर्मराज्ञाहमनुज्ञाता महाभुज ।भक्षयिष्ये विषं तीक्ष्णं प्रवेक्ष्ये वा हुताशनम् ॥ ९ ॥
अथ वा दुर्मरं तात यदिदं मे सहस्रधा ।पतिपुत्रविहीनाया हृदयं न विदीर्यते ॥ १० ॥
उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम् ।आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे ॥ ११ ॥
आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम् ।मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव ॥ १२ ॥
उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः ।पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम् ॥ १३ ॥
एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः ।उत्तरां ताः स्त्रियः सर्वाः पुनरुत्थापयन्त्युत ॥ १४ ॥
उत्थाय तु पुनर्धैर्यात्तदा मत्स्यपतेः सुता ।प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत् ॥ १५ ॥
श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः ।उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं संजहार तत् ॥ १६ ॥
प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः ।अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयञ्जगत् ॥ १७ ॥
न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति ।एष संजीवयाम्येनं पश्यतां सर्वदेहिनाम् ॥ १८ ॥
नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन ।न च युद्धे परावृत्तस्तथा संजीवतामयम् ॥ १९ ॥
यथा मे दयितो धर्मो ब्राह्मणाश्च विशेषतः ।अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा ॥ २० ॥
यथाहं नाभिजानामि विजयेन कदाचन ।विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः ॥ २१ ॥
यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ ।तथा मृतः शिशुरयं जीवतामभिमन्युजः ॥ २२ ॥
यथा कंसश्च केशी च धर्मेण निहतौ मया ।तेन सत्येन बालोऽयं पुनरुज्जीवतामिह ॥ २३ ॥
इत्युक्तो वासुदेवेन स बालो भरतर्षभ ।शनैः शनैर्महाराज प्रास्पन्दत सचेतनः ॥ २४ ॥
« »