Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः ।तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम् ॥ १ ॥
वाक्येन तेन हि तदा तं जनं पुरुषर्षभः ।ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव ॥ २ ॥
ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव ।अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि ॥ ३ ॥
अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् ।घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज ॥ ४ ॥
शस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः ।वृद्धाभिश्चाभिरामाभिः परिचारार्थमच्युतः ॥ ५ ॥
दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा ।ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः ।द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः ॥ ६ ॥
तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव ।हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत् ॥ ७ ॥
तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा ।द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत् ॥ ८ ॥
अयमायाति ते भद्रे श्वशुरो मधुसूदनः ।पुराणर्षिरचिन्त्यात्मा समीपमपराजितः ॥ ९ ॥
सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह ।सुसंवीताभवद्देवी देववत्कृष्णमीक्षती ॥ १० ॥
सा तथा दूयमानेन हृदयेन तपस्विनी ।दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् ॥ ११ ॥
पुण्डरीकाक्ष पश्यस्व बालाविह विनाकृतौ ।अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन ॥ १२ ॥
वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये ।द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम् ॥ १३ ॥
यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः ।त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत् ॥ १४ ॥
अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो ।अहमेव विनष्टा स्यां नेदमेवंगतं भवेत् ॥ १५ ॥
गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् ।कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते ॥ १६ ॥
सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण ।प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि ॥ १७ ॥
अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः ।ते द्रोणपुत्रेण हताः किं नु जीवामि केशव ॥ १८ ॥
आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन ।अभिवादयिष्ये दिष्ट्येति तदिदं वितथीकृतम् ॥ १९ ॥
चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ ।विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः ॥ २० ॥
चपलाक्षः किलातीव प्रियस्ते मधुसूदन ।सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम् ॥ २१ ॥
कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा ।यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम् ॥ २२ ॥
मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव ।अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति ॥ २३ ॥
तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया ।इदानीमागतां तत्र किं नु वक्ष्यति फाल्गुनिः ॥ २४ ॥
« »