Click on words to see what they mean.

ब्रह्मोवाच ।हन्त वः संप्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः ।समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम् ॥ १ ॥
अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम् ।एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम् ॥ २ ॥
ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चयदर्शिनः ।तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः ॥ ३ ॥
हिंसापराश्च ये लोके ये च नास्तिकवृत्तयः ।लोभमोहसमायुक्तास्ते वै निरयगामिनः ॥ ४ ॥
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः ।तेऽस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः ॥ ५ ॥
कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः ।अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः ॥ ६ ॥
अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर्यथा ।संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः ॥ ७ ॥
विषयो विषयित्वं च संबन्धोऽयमिहोच्यते ।विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः ॥ ८ ॥
व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा ।भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम् ।यस्त्वेव तु विजानीते यो भुङ्क्ते यश्च भुज्यते ॥ ९ ॥
अनित्यं द्वंद्वसंयुक्तं सत्त्वमाहुर्गुणात्मकम् ।निर्द्वंद्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः ॥ १० ॥
समः संज्ञागतस्त्वेवं यदा सर्वत्र दृश्यते ।उपभुङ्क्ते सदा सत्त्वमापः पुष्करपर्णवत् ॥ ११ ॥
सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते ।जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः ।एवमेवाप्यसंसक्तः पुरुषः स्यान्न संशयः ॥ १२ ॥
द्रव्यमात्रमभूत्सत्त्वं पुरुषस्येति निश्चयः ।यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा ॥ १३ ॥
यथा प्रदीपमादाय कश्चित्तमसि गच्छति ।तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः ॥ १४ ॥
यावद्द्रव्यगुणस्तावत्प्रदीपः संप्रकाशते ।क्षीणद्रव्यगुणं ज्योतिरन्तर्धानाय गच्छति ॥ १५ ॥
व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते ।एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः ॥ १६ ॥
सहस्रेणापि दुर्मेधा न वृद्धिमधिगच्छति ।चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते ॥ १७ ॥
एवं धर्मस्य विज्ञेयं संसाधनमुपायतः ।उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते ॥ १८ ॥
यथाध्वानमपाथेयः प्रपन्नो मानवः क्वचित् ।क्लेशेन याति महता विनश्यत्यन्तरापि वा ॥ १९ ॥
तथा कर्मसु विज्ञेयं फलं भवति वा न वा ।पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम् ॥ २० ॥
यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते ।अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः ॥ २१ ॥
तमेव च यथाध्वानं रथेनेहाशुगामिना ।यायादश्वप्रयुक्तेन तथा बुद्धिमतां गतिः ॥ २२ ॥
उच्चं पर्वतमारुह्य नान्ववेक्षेत भूगतम् ।रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम् ॥ २३ ॥
यावद्रथपथस्तावद्रथेन स तु गच्छति ।क्षीणे रथपथे प्राज्ञो रथमुत्सृज्य गच्छति ॥ २४ ॥
एवं गच्छति मेधावी तत्त्वयोगविधानवित् ।समाज्ञाय महाबुद्धिरुत्तरादुत्तरोत्तरम् ॥ २५ ॥
यथा महार्णवं घोरमप्लवः संप्रगाहते ।बाहुभ्यामेव संमोहाद्वधं चर्च्छत्यसंशयम् ॥ २६ ॥
नावा चापि यथा प्राज्ञो विभागज्ञस्तरित्रया ।अक्लान्तः सलिलं गाहेत्क्षिप्रं संतरति ध्रुवम् ॥ २७ ॥
तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः ।व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ ॥ २८ ॥
स्नेहात्संमोहमापन्नो नावि दाशो यथा तथा ।ममत्वेनाभिभूतः स तत्रैव परिवर्तते ॥ २९ ॥
नावं न शक्यमारुह्य स्थले विपरिवर्तितुम् ।तथैव रथमारुह्य नाप्सु चर्या विधीयते ॥ ३० ॥
एवं कर्म कृतं चित्रं विषयस्थं पृथक्पृथक् ।यथा कर्म कृतं लोके तथा तदुपपद्यते ॥ ३१ ॥
यन्नैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत् ।मन्यन्ते मुनयो बुद्ध्या तत्प्रधानं प्रचक्षते ॥ ३२ ॥
तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान् ।महतः प्रधानभूतस्य गुणोऽहंकार एव च ॥ ३३ ॥
अहंकारप्रधानस्य महाभूतकृतो गुणः ।पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः ॥ ३४ ॥
बीजधर्मं यथाव्यक्तं तथैव प्रसवात्मकम् ।बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम् ॥ ३५ ॥
बीजधर्मा त्वहंकारः प्रसवश्च पुनः पुनः ।बीजप्रसवधर्माणि महाभूतानि पञ्च वै ॥ ३६ ॥
बीजधर्मिण इत्याहुः प्रसवं च न कुर्वते ।विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम् ॥ ३७ ॥
तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते ।त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः ॥ ३८ ॥
पृथ्वी पञ्चगुणा ज्ञेया त्रसस्थावरसंकुला ।सर्वभूतकरी देवी शुभाशुभनिदर्शना ॥ ३९ ॥
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ।एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः ॥ ४० ॥
पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः ।तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान् ॥ ४१ ॥
इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा ।निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ।एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत ॥ ४२ ॥
शब्दः स्पर्शस्तथा रूपं रसश्चापां गुणाः स्मृताः ।रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः ॥ ४३ ॥
मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा ।एवं षड्विधविस्तारो रसो वारिमयः स्मृतः ॥ ४४ ॥
शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते ।ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम् ॥ ४५ ॥
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा ।ह्रस्वं दीर्घं तथा स्थूलं चतुरस्राणु वृत्तकम् ॥ ४६ ॥
एवं द्वादशविस्तारं तेजसो रूपमुच्यते ।विज्ञेयं ब्राह्मणैर्नित्यं धर्मज्ञैः सत्यवादिभिः ॥ ४७ ॥
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते ।वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ॥ ४८ ॥
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ।कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः ॥ ४९ ॥
एवं द्वादशविस्तारो वायव्यो गुण उच्यते ।विधिवद्ब्रह्मणैः सिद्धैर्धर्मज्ञैस्तत्त्वदर्शिभिः ॥ ५० ॥
तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः ।तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून्गुणान् ॥ ५१ ॥
षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा ।अतः परं तु विज्ञेयो निषादो धैवतस्तथा ॥ ५२ ॥
इष्टोऽनिष्टश्च शब्दस्तु संहतः प्रविभागवान् ।एवं बहुविधो ज्ञेयः शब्द आकाशसंभवः ॥ ५३ ॥
आकाशमुत्तमं भूतमहंकारस्ततः परम् ।अहंकारात्परा बुद्धिर्बुद्धेरात्मा ततः परः ॥ ५४ ॥
तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः ।परावरज्ञो भूतानां यं प्राप्यानन्त्यमश्नुते ॥ ५५ ॥
« »