Click on words to see what they mean.

ब्रह्मोवाच ।बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् ।महाभूतारविष्कम्भं निमेषपरिवेष्टनम् ॥ १ ॥
जराशोकसमाविष्टं व्याधिव्यसनसंचरम् ।देशकालविचारीदं श्रमव्यायामनिस्वनम् ॥ २ ॥
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् ।सुखदुःखान्तसंक्लेशं क्षुत्पिपासावकीलनम् ॥ ३ ॥
छायातपविलेखं च निमेषोन्मेषविह्वलम् ।घोरमोहजनाकीर्णं वर्तमानमचेतनम् ॥ ४ ॥
मासार्धमासगणितं विषमं लोकसंचरम् ।तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् ॥ ५ ॥
सत्त्वालंकारदीप्तं च गुणसंघातमण्डलम् ।स्वरविग्रहनाभीकं शोकसंघातवर्तनम् ॥ ६ ॥
क्रियाकारणसंयुक्तं रागविस्तारमायतम् ।लोभेप्सापरिसंख्यातं विविक्तज्ञानसंभवम् ॥ ७ ॥
भयमोहपरीवारं भूतसंमोहकारकम् ।आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम् ॥ ८ ॥
महदादिविशेषान्तमसक्तप्रभवाव्ययम् ।मनोजवनमश्रान्तं कालचक्रं प्रवर्तते ॥ ९ ॥
एतद्द्वंद्वसमायुक्तं कालचक्रमचेतनम् ।विसृजेत्संक्षिपेच्चापि बोधयेत्सामरं जगत् ॥ १० ॥
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः ।यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति ॥ ११ ॥
विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगो मुनिः ।विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ॥ १२ ॥
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ।चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः ॥ १३ ॥
यः कश्चिदिह लोके च ह्यागमः संप्रकीर्तितः ।तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी ॥ १४ ॥
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः ।जातौ गुणविशिष्टायां समावर्तेत वेदवित् ॥ १५ ॥
स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः ।पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह ॥ १६ ॥
देवतातिथिशिष्टाशी निरतो वेदकर्मसु ।इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि ॥ १७ ॥
न पाणिपादचपलो न नेत्रचपलो मुनिः ।न च वागङ्गचपल इति शिष्टस्य गोचरः ॥ १८ ॥
नित्ययज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः ।नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत् ॥ १९ ॥
जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः ।वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ॥ २० ॥
अधीत्याध्यापनं कुर्यात्तथा यजनयाजने ।दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत् ॥ २१ ॥
त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका ।याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ॥ २२ ॥
अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु ।दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु ॥ २३ ॥
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् ।दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः ॥ २४ ॥
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः ।एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः ॥ २५ ॥
« »