Click on words to see what they mean.

ब्राह्मण उवाच ।गन्धान्न जिघ्रामि रसान्न वेद्मि रूपं न पश्यामि न च स्पृशामि ।न चापि शब्दान्विविधाञ्शृणोमि न चापि संकल्पमुपैमि किंचित् ॥ १ ॥
अर्थानिष्टान्कामयते स्वभावः सर्वान्द्वेष्यान्प्रद्विषते स्वभावः ।कामद्वेषावुद्भवतः स्वभावात्प्राणापानौ जन्तुदेहान्निवेश्य ॥ २ ॥
तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावान्भूतात्मानं लक्षयेयं शरीरे ।तस्मिंस्तिष्ठन्नास्मि शक्यः कथंचित्कामक्रोधाभ्यां जरया मृत्युना च ॥ ३ ॥
अकामयानस्य च सर्वकामानविद्विषाणस्य च सर्वदोषान् ।न मे स्वभावेषु भवन्ति लेपास्तोयस्य बिन्दोरिव पुष्करेषु ॥ ४ ॥
नित्यस्य चैतस्य भवन्ति नित्या निरीक्षमाणस्य बहून्स्वभावान् ।न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम् ॥ ५ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।अध्वर्युयतिसंवादं तं निबोध यशस्विनि ॥ ६ ॥
प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् ।यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन् ॥ ७ ॥
तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति ।श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा ॥ ८ ॥
यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति ।यदस्य वारिजं किंचिदपस्तत्प्रतिपद्यते ॥ ९ ॥
सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च ।आगमे वर्तमानस्य न मे दोषोऽस्ति कश्चन ॥ १० ॥
यतिरुवाच ।प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि ।छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् ॥ ११ ॥
अनु त्वा मन्यतां माता पिता भ्राता सखापि च ।मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः ॥ १२ ॥
य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति ।तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा ॥ १३ ॥
प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु ।शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ॥ १४ ॥
इन्धनस्य तु तुल्येन शरीरेण विचेतसा ।हिंसा निर्वेष्टुकामानामिन्धनं पशुसंज्ञितम् ॥ १५ ॥
अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् ।यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे ॥ १६ ॥
अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् ।शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् ॥ १७ ॥
अहिंसा सर्वभूतानां नित्यमस्मासु रोचते ।प्रत्यक्षतः साधयामो न परोक्षमुपास्महे ॥ १८ ॥
अध्वर्युरुवाच ।भूमेर्गन्धगुणान्भुङ्क्षे पिबस्यापोमयान्रसान् ।ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् ॥ १९ ॥
शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम् ।सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ॥ २० ॥
प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान् ।नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ॥ २१ ॥
यतिरुवाच ।अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः ।अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ॥ २२ ॥
प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह ।भावैरेतैर्विमुक्तस्य निर्द्वंद्वस्य निराशिषः ॥ २३ ॥
समस्य सर्वभूतेषु निर्ममस्य जितात्मनः ।समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित् ॥ २४ ॥
अध्वर्युरुवाच ।सद्भिरेवेह संवासः कार्यो मतिमतां वर ।भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ॥ २५ ॥
भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् ।मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज ॥ २६ ॥
ब्राह्मण उवाच ।उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् ।अध्वर्युरपि निर्मोहः प्रचचार महामखे ॥ २७ ॥
एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः ।विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना ॥ २८ ॥
« »