Click on words to see what they mean.

वैशंपायन उवाच ।एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः ।समाश्वस्यत राजर्षिर्हतबन्धुर्युधिष्ठिरः ॥ १ ॥
सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम् ।द्वैपायनेन कृष्णेन देवस्थानेन चाभिभूः ॥ २ ॥
नारदेनाथ भीमेन नकुलेन च पार्थिवः ।कृष्णया सहदेवेन विजयेन च धीमता ॥ ३ ॥
अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः ।व्यजहाच्छोकजं दुःखं संतापं चैव मानसम् ॥ ४ ॥
अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः ।कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः ।अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम् ॥ ५ ॥
प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम् ।व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः ॥ ६ ॥
आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुंगवैः ।न सूक्ष्ममपि मे किंचिद्व्यलीकमिह विद्यते ॥ ७ ॥
अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः ।पुरस्कृत्येह भवतः समानेष्यामहे मखम् ॥ ८ ॥
हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह ।बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम ॥ ९ ॥
तथा भगवता चित्रं कल्याणं बहु भाषितम् ।देवर्षिणा नारदेन देवस्थानेन चैव ह ॥ १० ॥
नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून् ।लभते व्यसनं प्राप्य सुहृदः साधुसंमतान् ॥ ११ ॥
एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः ।अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ ।पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः ॥ १२ ॥
ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः ।एवं नातिमहान्कालः स तेषामभ्यवर्तत ॥ १३ ॥
कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा ।महादानानि विप्रेभ्यो ददतामौर्ध्वदैहिकम् ॥ १४ ॥
भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन ।सहितो धृतराष्ट्रेण प्रददावौर्ध्वदैहिकम् ॥ १५ ॥
ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः ।धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम् ॥ १६ ॥
स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम् ।अन्वशाद्वै स धर्मात्मा पृथिवीं भ्रातृभिः सह ॥ १७ ॥
« »