Click on words to see what they mean.

वासुदेव उवाच ।न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत ।शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ॥ १ ॥
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः ।यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तथा ॥ २ ॥
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् ।ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम् ॥ ३ ॥
ब्रह्म मृत्युश्च तौ राजन्नात्मन्येव व्यवस्थितौ ।अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥ ४ ॥
अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत ।भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ॥ ५ ॥
लब्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम् ।ममत्वं यस्य नैव स्यात्किं तया स करिष्यति ॥ ६ ॥
अथ वा वसतः पार्थ वने वन्येन जीवतः ।ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते ॥ ७ ॥
बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत ।यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ॥ ८ ॥
कामात्मानं न प्रशंसन्ति लोके न चाकामात्काचिदस्ति प्रवृत्तिः ।दानं हि वेदाध्ययनं तपश्च कामेन कर्माणि च वैदिकानि ॥ ९ ॥
व्रतं यज्ञान्नियमान्ध्यानयोगान्कामेन यो नारभते विदित्वा ।यद्यद्ध्ययं कामयते स धर्मो न यो धर्मो नियमस्तस्य मूलम् ॥ १० ॥
अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः ।शृणु संकीर्त्यमानास्ता निखिलेन युधिष्ठिर ॥ ११ ॥
नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् ।यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् ।तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ॥ १२ ॥
यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः ।जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम् ॥ १३ ॥
यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः ।स्थावरेष्विव शान्तात्मा तस्य प्रादुर्भवाम्यहम् ॥ १४ ॥
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः ।भावो भवामि तस्याहं स च मां नावबुध्यते ॥ १५ ॥
यो मां प्रयतते हन्तुं तपसा संशितव्रतः ।ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम् ॥ १६ ॥
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः ।तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च ।अवध्यः सर्वभूतानामहमेकः सनातनः ॥ १७ ॥
तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः ।धर्मं कुरु महाराज तत्र ते स भविष्यति ॥ १८ ॥
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ।अन्यैश्च विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ॥ १९ ॥
मा ते व्यथास्तु निहतान्बन्धून्वीक्ष्य पुनः पुनः ।न शक्यास्ते पुनर्द्रष्टुं ये हतास्मिन्रणाजिरे ॥ २० ॥
स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः ।लोके कीर्तिं परां प्राप्य गतिमग्र्यां गमिष्यसि ॥ २१ ॥
« »