Click on words to see what they mean.

युधिष्ठिर उवाच ।यदिदं श्राद्धधर्मेषु दीयते भरतर्षभ ।छत्रं चोपानहौ चैव केनैतत्संप्रवर्तितम् ।कथं चैतत्समुत्पन्नं किमर्थं च प्रदीयते ॥ १ ॥
न केवलं श्राद्धधर्मे पुण्यकेष्वपि दीयते ।एतद्विस्तरतो राजञ्श्रोतुमिच्छामि तत्त्वतः ॥ २ ॥
भीष्म उवाच ।शृणु राजन्नवहितश्छत्रोपानहविस्तरम् ।यथैतत्प्रथितं लोके येन चैतत्प्रवर्तितम् ॥ ३ ॥
यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम् ।सर्वमेतदशेषेण प्रवक्ष्यामि जनाधिप ॥ ४ ॥
इतिहासं पुरावृत्तमिमं शृणु नराधिप ।जमदग्नेश्च संवादं सूर्यस्य च महात्मनः ॥ ५ ॥
पुरा स भगवान्साक्षाद्धनुषाक्रीडत प्रभो ।संधाय संधाय शरांश्चिक्षेप किल भार्गवः ॥ ६ ॥
तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः ।आनाय्य सा तदा तस्मै प्रादादसकृदच्युत ॥ ७ ॥
अथ तेन स शब्देन ज्यातलस्य शरस्य च ।प्रहृष्टः संप्रचिक्षेप सा च प्रत्याजहार तान् ॥ ८ ॥
ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे ।स सायकान्द्विजो विद्ध्वा रेणुकामिदमब्रवीत् ॥ ९ ॥
गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान् ।यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप ॥ १० ॥
सा गच्छत्यन्तरा छायां वृक्षमाश्रित्य भामिनी ।तस्थौ तस्या हि संतप्तं शिरः पादौ तथैव च ॥ ११ ॥
स्थिता सा तु मुहूर्तं वै भर्तुः शापभयाच्छुभा ।ययावानयितुं भूयः सायकानसितेक्षणा ।प्रत्याजगाम च शरांस्तानादाय यशस्विनी ॥ १२ ॥
सा प्रस्विन्ना सुचार्वङ्गी पद्भ्यां दुःखं नियच्छती ।उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती ॥ १३ ॥
स तामृषिस्ततः क्रुद्धो वाक्यमाह शुभाननाम् ।रेणुके किं चिरेण त्वमागतेति पुनः पुनः ॥ १४ ॥
रेणुकोवाच ।शिरस्तावत्प्रदीप्तं मे पादौ चैव तपोधन ।सूर्यतेजोनिरुद्धाहं वृक्षच्छायामुपाश्रिता ॥ १५ ॥
एतस्मात्कारणाद्ब्रह्मंश्चिरमेतत्कृतं मया ।एतज्ज्ञात्वा मम विभो मा क्रुधस्त्वं तपोधन ॥ १६ ॥
जमदग्निरुवाच ।अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम् ।शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा ॥ १७ ॥
भीष्म उवाच ।स विस्फार्य धनुर्दिव्यं गृहीत्वा च बहूञ्शरान् ।अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः ॥ १८ ॥
अथ तं प्रहरिष्यन्तं सूर्योऽभ्येत्य वचोऽब्रवीत् ।द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यते ॥ १९ ॥
आदत्ते रश्मिभिः सूर्यो दिवि विद्वंस्ततस्ततः ।रसं स तं वै वर्षासु प्रवर्षति दिवाकरः ॥ २० ॥
ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम् ।अन्नं प्राणा इति यथा वेदेषु परिपठ्यते ॥ २१ ॥
अथाभ्रेषु निगूढश्च रश्मिभिः परिवारितः ।सप्त द्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति ॥ २२ ॥
ततस्तदौषधीनां च वीरुधां पत्रपुष्पजम् ।सर्वं वर्षाभिनिर्वृत्तमन्नं संभवति प्रभो ॥ २३ ॥
जातकर्माणि सर्वाणि व्रतोपनयनानि च ।गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः ॥ २४ ॥
सत्राणि दानानि तथा संयोगा वित्तसंचयाः ।अन्नतः संप्रवर्तन्ते यथा त्वं वेत्थ भार्गव ॥ २५ ॥
रमणीयानि यावन्ति यावदारम्भकाणि च ।सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते ॥ २६ ॥
सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया ।प्रसादये त्वा विप्रर्षे किं ते सूर्यो निपात्यते ॥ २७ ॥
« »