Click on words to see what they mean.

युधिष्ठिर उवाच ।ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च ।दातृप्रतिग्रहीत्रोर्वा को विशेषः पितामह ॥ १ ॥
भीष्म उवाच ।साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः ।गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति ॥ २ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।वृषादर्भेश्च संवादं सप्तर्षीणां च भारत ॥ ३ ॥
कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः ।विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती ॥ ४ ॥
सर्वेषामथ तेषां तु गण्डाभूत्कर्मकारिका ।शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह ॥ ५ ॥
ते वै सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम् ।समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम् ॥ ६ ॥
अथाभवदनावृष्टिर्महती कुरुनन्दन ।कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः ॥ ७ ॥
कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना ।दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल ॥ ८ ॥
तस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभो ।ते तं क्षुधाभिसंतप्ताः परिवार्योपतस्थिरे ॥ ९ ॥
याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः ।अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत ॥ १० ॥
निराद्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः ।कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः ॥ ११ ॥
अटमानोऽथ तान्मार्गे पचमानान्महीपतिः ।राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह ॥ १२ ॥
वृषादर्भिरुवाच ।प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम् ।मयि यद्विद्यते वित्तं तच्छृणुध्वं तपोधनाः ॥ १३ ॥
प्रियो हि मे ब्राह्मणो याचमानो दद्यामहं वोऽश्वतरीसहस्रम् ।एकैकशः सवृषाः संप्रसूताः सर्वेषां वै शीघ्रगाः श्वेतलोमाः ॥ १४ ॥
कुलंभराननडुहः शतंशतान्धुर्याञ्शुभान्सर्वशोऽहं ददानि ।पृथ्वीवाहान्पीवरांश्चैव तावदग्र्या गृष्ट्यो धेनवः सुव्रताश्च ॥ १५ ॥
वरान्ग्रामान्व्रीहियवं रसांश्च रत्नं चान्यद्दुर्लभं किं ददानि ।मा स्माभक्ष्ये भावमेवं कुरुध्वं पुष्ट्यर्थं वै किं प्रयच्छाम्यहं वः ॥ १६ ॥
ऋषय ऊचुः ।राजन्प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः ।तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् ॥ १७ ॥
क्षत्रं हि दैवतमिव ब्राह्मणं समुपाश्रितम् ।अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः ॥ १८ ॥
अह्नापीह तपो जातु ब्राह्मणस्योपजायते ।तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः ॥ १९ ॥
कुशलं सह दानेन राजन्नस्तु सदा तव ।अर्थिभ्यो दीयतां सर्वमित्युक्त्वा ते ततो ययुः ॥ २० ॥
अपक्वमेव तन्मांसमभूत्तेषां च धीमताम् ।अथ हित्वा ययुः सर्वे वनमाहारकाङ्क्षिणः ॥ २१ ॥
ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः ।प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः ॥ २२ ॥
उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन् ।भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन् ॥ २३ ॥
गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत् ।न स्म हे मूढविज्ञाना न स्म हे मन्दबुद्धयः ।हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृमः ॥ २४ ॥
इह ह्येतदुपादत्तं प्रेत्य स्यात्कटुकोदयम् ।अप्रतिग्राह्यमेवैतत्प्रेत्य चेह सुखेप्सुना ॥ २५ ॥
वसिष्ठ उवाच ।शतेन निष्कं गणितं सहस्रेण च संमितम् ।यथा बहु प्रतीच्छन्हि पापिष्ठां लभते गतिम् ॥ २६ ॥
कश्यप उवाच ।यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत् ॥ २७ ॥
भरद्वाज उवाच ।उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते ।प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ॥ २८ ॥
गौतम उवाच ।न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत् ।समुद्रकल्पः पुरुषो न कदाचन पूर्यते ॥ २९ ॥
विश्वामित्र उवाच ।कामं कामयमानस्य यदा कामः समृध्यते ।अथैनमपरः कामस्तृष्णा विध्यति बाणवत् ॥ ३० ॥
जमदग्निरुवाच ।प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् ।तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् ॥ ३१ ॥
अरुन्धत्युवाच ।धर्मार्थं संचयो यो वै द्रव्याणां पक्षसंमतः ।तपःसंचय एवेह विशिष्टो द्रव्यसंचयात् ॥ ३२ ॥
गण्डोवाच ।उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः ।बलीयांसो दुर्बलवद्बिभेम्यहमतः परम् ॥ ३३ ॥
पशुसख उवाच ।यद्वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुः ।विनयार्थं सुविद्वांसमुपासेयं यथातथम् ॥ ३४ ॥
ऋषय ऊचुः ।कुशलं सह दानाय तस्मै यस्य प्रजा इमाः ।फलान्युपधियुक्तानि य एवं नः प्रयच्छसि ॥ ३५ ॥
भीष्म उवाच ।इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते ।ऋषयो जग्मुरन्यत्र सर्व एव धृतव्रताः ॥ ३६ ॥
मन्त्रिणः ऊचुः ।उपधिं शङ्कमानास्ते हित्वेमानि फलानि वै ।ततोऽन्येनैव गच्छन्ति विदितं तेऽस्तु पार्थिव ॥ ३७ ॥
इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह ।तेषां संप्रतिकर्तुं च सर्वेषामगमद्गृहम् ॥ ३८ ॥
स गत्वाहवनीयेऽग्नौ तीव्रं नियममास्थितः ।जुहाव संस्कृतां मन्त्रैरेकैकामाहुतिं नृपः ॥ ३९ ॥
तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयंकरी ।तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् ॥ ४० ॥
सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता ।वृषादर्भिं नरपतिं किं करोमीति चाब्रवीत् ॥ ४१ ॥
वृषादर्भिरुवाच ।ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च ।दासीभर्तुश्च दास्याश्च मनसा नाम धारय ॥ ४२ ॥
ज्ञात्वा नामानि चैतेषां सर्वानेतान्विनाशय ।विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव ॥ ४३ ॥
सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी ।जगाम तद्वनं यत्र विचेरुस्ते महर्षयः ॥ ४४ ॥
« »