Click on words to see what they mean.

भीष्म उवाच ।तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः ।पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा ॥ १ ॥
ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत ।तर्पणं चाप्यकुर्वन्त तीर्थाम्भोभिर्यतव्रताः ॥ २ ॥
निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत ।तर्पिताः पितरो देवास्ते नान्नं जरयन्ति वै ॥ ३ ॥
अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह ।सोममेवाभ्यपद्यन्त निवापान्नाभिपीडिताः ॥ ४ ॥
तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः ।निवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम् ॥ ५ ॥
तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः ।स्वयंभूसदनं यात स वः श्रेयो विधास्यति ॥ ६ ॥
ते सोमवचनाद्देवाः पितृभिः सह भारत ।मेरुशृङ्गे समासीनं पितामहमुपागमन् ॥ ७ ॥
पितर ऊचुः ।निवापान्नेन भगवन्भृशं पीड्यामहे वयम् ।प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् ॥ ८ ॥
इति तेषां वचः श्रुत्वा स्वयंभूरिदमब्रवीत् ।एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति ॥ ९ ॥
अग्निरुवाच ।सहितास्तात भोक्ष्यामो निवापे समुपस्थिते ।जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः ॥ १० ॥
एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराभवन् ।एतस्मात्कारणाच्चाग्नेः प्राक्तनं दीयते नृप ॥ ११ ॥
निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभ ।न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत ।रक्षांसि चापवर्तन्ते स्थिते देवे विभावसौ ॥ १२ ॥
पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे ।प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः ॥ १३ ॥
ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः ।सोमायेति च वक्तव्यं तथा पितृमतेति च ॥ १४ ॥
रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या ।निवापे नोपतिष्ठेत संग्राह्या नान्यवंशजाः ॥ १५ ॥
जलं प्रतरमाणश्च कीर्तयेत पितामहान् ।नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम् ॥ १६ ॥
पूर्वं स्ववंशजानां तु कृत्वाद्भिस्तर्पणं पुनः ।सुहृत्संबन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम् ॥ १७ ॥
कल्माषगोयुगेनाथ युक्तेन तरतो जलम् ।पितरोऽभिलषन्ते वै नावं चाप्यधिरोहतः ।सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः ॥ १८ ॥
मासार्धे कृष्णपक्षस्य कुर्यान्निवपनानि वै ।पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृवर्तिनः ॥ १९ ॥
पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा ।अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः ।एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः ॥ २० ॥
एते च पितरो राजन्नेष श्राद्धविधिः परः ।प्रेतास्तु पिण्डसंबन्धान्मुच्यन्ते तेन कर्मणा ॥ २१ ॥
इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम् ।ख्यापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्यतः परम् ॥ २२ ॥
« »