Click on words to see what they mean.

युधिष्ठिर उवाच ।केन संकल्पितं श्राद्धं कस्मिन्काले किमात्मकम् ।भृग्वङ्गिरसके काले मुनिना कतरेण वा ॥ १ ॥
कानि श्राद्धेषु वर्ज्यानि तथा मूलफलानि च ।धान्यजातिश्च का वर्ज्या तन्मे ब्रूहि पितामह ॥ २ ॥
भीष्म उवाच ।यथा श्राद्धं संप्रवृत्तं यस्मिन्काले यदात्मकम् ।येन संकल्पितं चैव तन्मे शृणु जनाधिप ॥ ३ ॥
स्वायंभुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान् ।तस्य वंशे महाराज दत्तात्रेय इति स्मृतः ॥ ४ ॥
दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः ।निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः ॥ ५ ॥
पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः ।कालधर्मपरीतात्मा निधनं समुपागतः ॥ ६ ॥
निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा ।संतापमगमत्तीव्रं पुत्रशोकपरायणः ॥ ७ ॥
अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिः ।तमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत ॥ ८ ॥
तस्यासीत्प्रतिबुद्धस्य शोकेन पिहितात्मनः ।मनः संहृत्य विषये बुद्धिर्विस्तरगामिनी ॥ ९ ॥
ततः संचिन्तयामास श्राद्धकल्पं समाहितः ।यानि तस्यैव भोज्यानि मूलानि च फलानि च ॥ १० ॥
उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह ।तानि सर्वाणि मनसा विनिश्चित्य तपोधनः ॥ ११ ॥
अमावास्यां महाप्राज्ञ विप्रानानाय्य पूजितान् ।दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत् ॥ १२ ॥
सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत् ।ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः ॥ १३ ॥
दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः ।पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते ॥ १४ ॥
कृत्वा च दक्षिणाग्रान्वै दर्भान्सुप्रयतः शुचिः ।प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् ॥ १५ ॥
तत्कृत्वा स मुनिश्रेष्ठो धर्मसंकरमात्मनः ।पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत् ॥ १६ ॥
अकृतं मुनिभिः पूर्वं किं मयैतदनुष्ठितम् ।कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति ॥ १७ ॥
ततः संचिन्तयामास वंशकर्तारमात्मनः ।ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः ॥ १८ ॥
अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम् ।भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः ॥ १९ ॥
निमे संकल्पितस्तेऽयं पितृयज्ञस्तपोधनः ।मा ते भूद्भीः पूर्वदृष्टो धर्मोऽयं ब्रह्मणा स्वयम् ॥ २० ॥
सोऽयं स्वयंभुविहितो धर्मः संकल्पितस्त्वया ।ऋते स्वयंभुवः कोऽन्यः श्राद्धेयं विधिमाहरेत् ॥ २१ ॥
आख्यास्यामि च ते भूयः श्राद्धेयं विधिमुत्तमम् ।स्वयंभुविहितं पुत्र तत्कुरुष्व निबोध मे ॥ २२ ॥
कृत्वाग्निकरणं पूर्वं मन्त्रपूर्वं तपोधन ।ततोऽर्यम्णे च सोमाय वरुणाय च नित्यशः ॥ २३ ॥
विश्वेदेवाश्च ये नित्यं पितृभिः सह गोचराः ।तेभ्यः संकल्पिता भागाः स्वयमेव स्वयंभुवा ॥ २४ ॥
स्तोतव्या चेह पृथिवी निवापस्येह धारिणी ।वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च ॥ २५ ॥
उदकानयने चैव स्तोतव्यो वरुणो विभुः ।ततोऽग्निश्चैव सोमश्च आप्याय्याविह तेऽनघ ॥ २६ ॥
देवास्तु पितरो नाम निर्मिता वै स्वयंभुवा ।ऊष्मपाः सुमहाभागास्तेषां भागाः प्रकल्पिताः ॥ २७ ॥
ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात् ।सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयंभुवा ॥ २८ ॥
विश्वे चाग्निमुखा देवाः संख्याताः पूर्वमेव ते ।तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् ॥ २९ ॥
सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा ।ग्राम्निः क्षेमः समूहश्च दिव्यसानुस्तथैव च ॥ ३० ॥
विवस्वान्वीर्यवान्ह्रीमान्कीर्तिमान्कृत एव च ।विपूर्वः सोमपूर्वश्च सूर्यश्रीश्चेति नामतः ॥ ३१ ॥
सोमपः सूर्यसावित्रो दत्तात्मा पुष्करीयकः ।उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च ॥ ३२ ॥
चमूहरः सुवेषश्च व्योमारिः शंकरो भवः ।ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत् ॥ ३३ ॥
गणितः पञ्चवीर्यश्च आदित्यो रश्मिमांस्तथा ।सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च ॥ ३४ ॥
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च ।जितात्मा मुनिवीर्यश्च दीप्तलोमा भयंकरः ॥ ३५ ॥
अतिकर्मा प्रतीतश्च प्रदाता चांशुमांस्तथा ।शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा ॥ ३६ ॥
स्रजी वज्री वरी चैव विश्वेदेवाः सनातनाः ।कीर्तितास्ते महाभागाः कालस्य गतिगोचराः ॥ ३७ ॥
अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा ।हिङ्गु द्रव्येषु शाकेषु पलाण्डुं लशुनं तथा ॥ ३८ ॥
पलाण्डुः सौभञ्जनकस्तथा गृञ्जनकादयः ।कूष्माण्डजात्यलाबुं च कृष्णं लवणमेव च ॥ ३९ ॥
ग्राम्यं वाराहमांसं च यच्चैवाप्रोक्षितं भवेत् ।कृष्णाजाजी विडश्चैव शीतपाकी तथैव च ।अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च ॥ ४० ॥
वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च ।अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत् ॥ ४१ ॥
निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम् ।पितरश्चैव देवाश्च नाभिनन्दन्ति तद्धविः ॥ ४२ ॥
चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते ।काषायवासी कुष्ठी वा पतितो ब्रह्महापि वा ॥ ४३ ॥
संकीर्णयोनिर्विप्रश्च संबन्धी पतितश्च यः ।वर्जनीया बुधैरेते निवापे समुपस्थिते ॥ ४४ ॥
इत्येवमुक्त्वा भगवान्स्ववंशजमृषिं पुरा ।पितामहसभां दिव्यां जगामात्रिस्तपोधनः ॥ ४५ ॥
« »