Click on words to see what they mean.

युधिष्ठिर उवाच ।ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह ।न प्रयच्छन्ति मोहात्ते के भवन्ति महामते ॥ १ ॥
एतन्मे तत्त्वतो ब्रूहि धर्मं धर्मभृतां वर ।प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः ॥ २ ॥
भीष्म उवाच ।यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु ।आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् ॥ ३ ॥
यां रात्रिं जायते पापो यां च रात्रिं विनश्यति ।एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत ।यच्च तस्य हुतं किंचित्सर्वं तस्योपहन्यते ॥ ४ ॥
अत्रैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः ।निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया ॥ ५ ॥
अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः ।अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते ॥ ६ ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।सृगालस्य च संवादं वानरस्य च भारत ॥ ७ ॥
तौ सखायौ पुरा ह्यास्तां मानुषत्वे परंतप ।अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा ॥ ८ ॥
ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत् ।श्मशानमध्ये संप्रेक्ष्य पूर्वजातिमनुस्मरन् ॥ ९ ॥
किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम् ।यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान् ॥ १० ॥
एवमुक्तः प्रत्युवाच सृगालो वानरं तदा ।ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाकृतम् ॥ ११ ॥
तत्कृते पापिकां योनिमापन्नोऽस्मि प्लवंगम ।तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः ॥ १२ ॥
इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम् ।कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् ॥ १३ ॥
श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते ।कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव ॥ १४ ॥
एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै ।प्रतिश्रुत्य भवेद्देयं नाशा कार्या हि ब्राह्मणैः ॥ १५ ॥
ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते ।सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः ॥ १६ ॥
यं निरीक्षेत संक्रुद्ध आशया पूर्वजातया ।प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा ॥ १७ ॥
स एव हि यदा तुष्टो वचसा प्रतिनन्दति ।भवत्यगदसंकाशो विषये तस्य भारत ॥ १८ ॥
पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा ।पुरं जनपदं चैव शान्तिरिष्टेव पुष्यति ॥ १९ ॥
एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते ।सहस्रकिरणस्येव सवितुर्धरणीतले ॥ २० ॥
तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर ।यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम ॥ २१ ॥
ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः ।शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया ॥ २२ ॥
इतो दत्तेन जीवन्ति देवताः पितरस्तथा ।तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता ॥ २३ ॥
महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते ।वेलायां न तु कस्यांचिद्गच्छेद्विप्रो ह्यपूजितः ॥ २४ ॥
« »