Click on words to see what they mean.

युधिष्ठिर उवाच ।दत्तानां फलसंप्राप्तिं गवां प्रब्रूहि मेऽनघ ।विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः ॥ २ ॥
ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम् ।त्वं मामुपचरस्वेति नाचिकेतमभाषत ।समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् ॥ ३ ॥
उपस्पर्शनसक्तस्य स्वाध्यायनिरतस्य च ।इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् ।विस्मृतं मे तदादाय नदीतीरादिहाव्रज ॥ ४ ॥
गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम् ।न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः ॥ ५ ॥
क्षुत्पिपासाश्रमाविष्टो मुनिरुद्दालकिस्तदा ।यमं पश्येति तं पुत्रमशपत्स महातपाः ॥ ६ ॥
तथा स पित्राभिहतो वाग्वज्रेण कृताञ्जलिः ।प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि ॥ ७ ॥
नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः ।किं मया कृतमित्युक्त्वा निपपात महीतले ॥ ८ ॥
तस्य दुःखपरीतस्य स्वं पुत्रमुपगूहतः ।व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी ॥ ९ ॥
पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह ।प्रास्पन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् ॥ १० ॥
स पर्यपृच्छत्तं पुत्रं श्लाघ्यं प्रत्यागतं पुनः ।दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ॥ ११ ॥
अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा ।दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः ॥ १२ ॥
प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना ।अन्वर्थं तं पितुर्मध्ये महर्षीणां न्यवेदयत् ॥ १३ ॥
कुर्वन्भवच्छासनमाशु यातो ह्यहं विशालां रुचिरप्रभावाम् ।वैवस्वतीं प्राप्य सभामपश्यं सहस्रशो योजनहैमभौमाम् ॥ १४ ॥
दृष्ट्वैव मामभिमुखमापतन्तं गृहं निवेद्यासनमादिदेश ।वैवस्वतोऽर्घ्यादिभिरर्हणैश्च भवत्कृते पूजयामास मां सः ॥ १५ ॥
ततस्त्वहं तं शनकैरवोचं वृतं सदस्यैरभिपूज्यमानम् ।प्राप्तोऽस्मि ते विषयं धर्मराज लोकानर्हे यान्स्म तान्मे विधत्स्व ॥ १६ ॥
यमोऽब्रवीन्मां न मृतोऽसि सौम्य यमं पश्येत्याह तु त्वां तपस्वी ।पिता प्रदीप्ताग्निसमानतेजा न तच्छक्यमनृतं विप्र कर्तुम् ॥ १७ ॥
दृष्टस्तेऽहं प्रतिगच्छस्व तात शोचत्यसौ तव देहस्य कर्ता ।ददामि किं चापि मनःप्रणीतं प्रियातिथे तव कामान्वृणीष्व ॥ १८ ॥
तेनैवमुक्तस्तमहं प्रत्यवोचं प्राप्तोऽस्मि ते विषयं दुर्निवर्त्यम् ।इच्छाम्यहं पुण्यकृतां समृद्धाँल्लोकान्द्रष्टुं यदि तेऽहं वरार्हः ॥ १९ ॥
यानं समारोप्य तु मां स देवो वाहैर्युक्तं सुप्रभं भानुमन्तम् ।संदर्शयामास तदा स्म लोकान्सर्वांस्तदा पुण्यकृतां द्विजेन्द्र ॥ २० ॥
अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम् ।नानासंस्थानरूपाणि सर्वरत्नमयानि च ॥ २१ ॥
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ।अनेकशतभौमानि सान्तर्जलवनानि च ॥ २२ ॥
वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च ।तरुणादित्यवर्णानि स्थावराणि चराणि च ॥ २३ ॥
भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च ।सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् ॥ २४ ॥
नद्यो वीथ्यः सभा वापी दीर्घिकाश्चैव सर्वशः ।घोषवन्ति च यानानि युक्तान्येव सहस्रशः ॥ २५ ॥
क्षीरस्रवा वै सरितो गिरींश्च सर्पिस्तथा विमलं चापि तोयम् ।वैवस्वतस्यानुमतांश्च देशानदृष्टपूर्वान्सुबहूनपश्यम् ॥ २६ ॥
सर्वं दृष्ट्वा तदहं धर्मराजमवोचं वै प्रभविष्णुं पुराणम् ।क्षीरस्यैताः सर्पिषश्चैव नद्यः शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः ॥ २७ ॥
यमोऽब्रवीद्विद्धि भोज्यास्त्वमेता ये दातारः साधवो गोरसानाम् ।अन्ये लोकाः शाश्वता वीतशोकाः समाकीर्णा गोप्रदाने रतानाम् ॥ २८ ॥
न त्वेवासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च ।ज्ञात्वा देया विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् ॥ २९ ॥
स्वाध्यायाढ्यो योऽतिमात्रं तपस्वी वैतानस्थो ब्राह्मणः पात्रमासाम् ।कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥ ३० ॥
तिस्रो रात्रीरद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः ।वत्सैः प्रीताः सुप्रजाः सोपचारास्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥ ३१ ॥
दत्त्वा धेनुं सुव्रतां कांस्यदोहां कल्याणवत्सामपलायिनीं च ।यावन्ति लोमानि भवन्ति तस्यास्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ॥ ३२ ॥
तथानड्वाहं ब्राह्मणाय प्रदाय दान्तं धुर्यं बलवन्तं युवानम् ।कुलानुजीवं वीर्यवन्तं बृहन्तं भुङ्क्ते लोकान्संमितान्धेनुदस्य ॥ ३३ ॥
गोषु क्षान्तं गोशरण्यं कृतज्ञं वृत्तिग्लानं तादृशं पात्रमाहुः ।वृत्तिग्लाने संभ्रमे वा महार्थे कृष्यर्थे वा होमहेतोः प्रसूत्याम् ॥ ३४ ॥
गुर्वर्थे वा बालपुष्ट्याभिषङ्गाद्गावो दातुं देशकालोऽविशिष्टः ।अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणक्रीता निर्जिताश्चौदकाश्च ॥ ३५ ॥
नाचिकेत उवाच ।श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रुवम् ।अगोमी गोप्रदातॄणां कथं लोकान्निगच्छति ॥ ३६ ॥
ततो यमोऽब्रवीद्धीमान्गोप्रदाने परां गतिम् ।गोप्रदानानुकल्पं तु गामृते सन्ति गोप्रदाः ॥ ३७ ॥
अलाभे यो गवां दद्याद्घृतधेनुं यतव्रतः ।तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव ॥ ३८ ॥
घृतालाभे च यो दद्यात्तिलधेनुं यतव्रतः ।स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥ ३९ ॥
तिलालाभे च यो दद्याज्जलधेनुं यतव्रतः ।स कामप्रवहां शीतां नदीमेतामुपाश्नुते ॥ ४० ॥
एवमादीनि मे तत्र धर्मराजो न्यदर्शयत् ।दृष्ट्वा च परमं हर्षमवापमहमच्युत ॥ ४१ ॥
निवेदये चापि प्रियं भवत्सु क्रतुर्महानल्पधनप्रचारः ।प्राप्तो मया तात स मत्प्रसूतः प्रपत्स्यते वेदविधिप्रवृत्तः ॥ ४२ ॥
शापो ह्ययं भवतोऽनुग्रहाय प्राप्तो मया यत्र दृष्टो यमो मे ।दानव्युष्टिं तत्र दृष्ट्वा महार्थां निःसंदिग्धं दानधर्मांश्चरिष्ये ॥ ४३ ॥
इदं च मामब्रवीद्धर्मराजः पुनः पुनः संप्रहृष्टो द्विजर्षे ।दानेन तात प्रयतोऽभूः सदैव विशेषतो गोप्रदानं च कुर्याः ॥ ४४ ॥
शुद्धो ह्यर्थो नावमन्यः स्वधर्मात्पात्रे देयं देशकालोपपन्ने ।तस्माद्गावस्ते नित्यमेव प्रदेया मा भूच्च ते संशयः कश्चिदत्र ॥ ४५ ॥
एताः पुरा अददन्नित्यमेव शान्तात्मानो दानपथे निविष्टाः ।तपांस्युग्राण्यप्रतिशङ्कमानास्ते वै दानं प्रददुश्चापि शक्त्या ॥ ४६ ॥
काले शक्त्या मत्सरं वर्जयित्वा शुद्धात्मानः श्रद्धिनः पुण्यशीलाः ।दत्त्वा तप्त्वा लोकममुं प्रपन्ना देदीप्यन्ते पुण्यशीलाश्च नाके ॥ ४७ ॥
एतद्दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्तं प्रापणीयं परीक्ष्य ।काम्याष्टम्यां वर्तितव्यं दशाहं रसैर्गवां शकृता प्रस्नवैर्वा ॥ ४८ ॥
वेदव्रती स्याद्वृषभप्रदाता वेदावाप्तिर्गोयुगस्य प्रदाने ।तीर्थावाप्तिर्गोप्रयुक्तप्रदाने पापोत्सर्गः कपिलायाः प्रदाने ॥ ४९ ॥
गामप्येकां कपिलां संप्रदाय न्यायोपेतां कल्मषाद्विप्रमुच्येत् ।गवां रसात्परमं नास्ति किंचिद्गवां दानं सुमहत्तद्वदन्ति ॥ ५० ॥
गावो लोकान्धारयन्ति क्षरन्त्यो गावश्चान्नं संजनयन्ति लोके ।यस्तज्जानन्न गवां हार्दमेति स वै गन्ता निरयं पापचेताः ॥ ५१ ॥
यत्ते दातुं गोसहस्रं शतं वा शतार्धं वा दश वा साधुवत्साः ।अप्येकां वा साधवे ब्राह्मणाय सास्यामुष्मिन्पुण्यतीर्था नदी वै ॥ ५२ ॥
प्राप्त्या पुष्ट्या लोकसंरक्षणेन गावस्तुल्याः सूर्यपादैः पृथिव्याम् ।शब्दश्चैकः संततिश्चोपभोगस्तस्माद्गोदः सूर्य इवाभिभाति ॥ ५३ ॥
गुरुं शिष्यो वरयेद्गोप्रदाने स वै वक्ता नियतं स्वर्गदाता ।विधिज्ञानां सुमहानेष धर्मो विधिं ह्याद्यं विधयः संश्रयन्ति ॥ ५४ ॥
एतद्दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्त्वा प्रापयेथाः परीक्ष्य ।त्वय्याशंसन्त्यमरा मानवाश्च वयं चापि प्रसृते पुण्यशीलाः ॥ ५५ ॥
इत्युक्तोऽहं धर्मराज्ञा महर्षे धर्मात्मानं शिरसाभिप्रणम्य ।अनुज्ञातस्तेन वैवस्वतेन प्रत्यागमं भगवत्पादमूलम् ॥ ५६ ॥
« »