Click on words to see what they mean.

युधिष्ठिर उवाच ।भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम् ।कथयस्व महाप्राज्ञ भूमिदानं विशेषतः ॥ १ ॥
पृथिवीं क्षत्रियो दद्याद्ब्राह्मणस्तां स्वकर्मणा ।विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति ॥ २ ॥
सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः ।वेदे वा यत्समाम्नातं तन्मे व्याख्यातुमर्हसि ॥ ३ ॥
भीष्म उवाच ।तुल्यनामानि देयानि त्रीणि तुल्यफलानि च ।सर्वकामफलानीह गावः पृथ्वी सरस्वती ॥ ४ ॥
यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् ।पृथिवीगोप्रदानाभ्यां स तुल्यं फलमश्नुते ॥ ५ ॥
तथैव गाः प्रशंसन्ति न च देयं ततः परम् ।संनिकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर ।मातरः सर्वभूतानां गावः सर्वसुखप्रदाः ॥ ६ ॥
वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः ।मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव हि ॥ ७ ॥
प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् ।पूर्वमेवाक्षरं नान्यदभिधेयं कथंचन ॥ ८ ॥
प्रचारे वा निपाने वा बुधो नोद्वेजयेत गाः ।तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम् ॥ ९ ॥
पितृसद्मानि सततं देवतायतनानि च ।पूयन्ते शकृता यासां पूतं किमधिकं ततः ॥ १० ॥
ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः ।अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ॥ ११ ॥
स हि पुत्रान्यशोर्थं च श्रियं चाप्यधिगच्छति ।नाशयत्यशुभं चैव दुःस्वप्नं च व्यपोहति ॥ १२ ॥
युधिष्ठिर उवाच ।देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत् ।कीदृशाय प्रदातव्या न देयाः कीदृशाय च ॥ १३ ॥
भीष्म उवाच ।असद्वृत्ताय पापाय लुब्धायानृतवादिने ।हव्यकव्यव्यपेताय न देया गौः कथंचन ॥ १४ ॥
भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये ।दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् ॥ १५ ॥
यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत् ।सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः ॥ १६ ॥
यश्चैनमुत्पादयति यश्चैनं त्रायते भयात् ।यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः ॥ १७ ॥
कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः ।अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः ॥ १८ ॥
वेदान्तनिष्ठस्य बहुश्रुतस्य प्रज्ञानतृप्तस्य जितेन्द्रियस्य ।शिष्टस्य दान्तस्य यतस्य चैव भूतेषु नित्यं प्रियवादिनश्च ॥ १९ ॥
यः क्षुद्भयाद्वै न विकर्म कुर्यान्मृदुर्दान्तश्चातिथेयश्च नित्यम् ।वृत्तिं विप्रायातिसृजेत तस्मै यस्तुल्यशीलश्च सपुत्रदारः ॥ २० ॥
शुभे पात्रे ये गुणा गोप्रदाने तावान्दोषो ब्राह्मणस्वापहारे ।सर्वावस्थं ब्राह्मणस्वापहारो दाराश्चैषां दूरतो वर्जनीयाः ॥ २१ ॥
« »