Click on words to see what they mean.

भीष्म उवाच ।सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् ।इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत् ॥ १ ॥
पवित्रं शुच्यथायुष्यं पितॄणामक्षयं च तत् ।सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् ॥ २ ॥
पानीयदानं परमं दानानां मनुरब्रवीत् ।तस्माद्वापीश्च कूपांश्च तडागानि च खानयेत् ॥ ३ ॥
अर्धं पापस्य हरति पुरुषस्येह कर्मणः ।कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः ॥ ४ ॥
सर्वं तारयते वंशं यस्य खाते जलाशये ।गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥ ५ ॥
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् ।स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुते ॥ ६ ॥
बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च ।अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा ॥ ७ ॥
परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम् ।रसानामुत्तमं चैतत्फलानां चैतदुत्तमम् ॥ ८ ॥
फलकामो यशस्कामः पुष्टिकामश्च नित्यदा ।घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान् ॥ ९ ॥
घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति ।तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ ॥ १० ॥
पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति ।गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन ॥ ११ ॥
पिपासया न म्रियते सोपच्छन्दश्च दृश्यते ।न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति ॥ १२ ॥
प्रयतो ब्राह्मणाग्रेभ्यः श्रद्धया परया युतः ।उपस्पर्शनषड्भागं लभते पुरुषः सदा ॥ १३ ॥
यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति ।प्रतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः ॥ १४ ॥
सिध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च ।उपर्युपरि शत्रूणां वपुषा दीप्यते च सः ॥ १५ ॥
भगवांश्चास्य सुप्रीतो वह्निर्भवति नित्यशः ।न तं त्यजन्ते पशवः संग्रामे च जयत्यपि ॥ १६ ॥
पुत्राञ्छ्रियं च लभते यश्छत्रं संप्रयच्छति ।चक्षुर्व्याधिं न लभते यज्ञभागमथाश्नुते ॥ १७ ॥
निदाघकाले वर्षे वा यश्छत्रं संप्रयच्छति ।नास्य कश्चिन्मनोदाहः कदाचिदपि जायते ।कृच्छ्रात्स विषमाच्चैव विप्र मोक्षमवाप्नुते ॥ १८ ॥
प्रदानं सर्वदानानां शकटस्य विशिष्यते ।एवमाह महाभागः शाण्डिल्यो भगवानृषिः ॥ १९ ॥
« »