Click on words to see what they mean.

च्यवन उवाच ।अवश्यं कथनीयं मे तवैतन्नरपुंगव ।यदर्थं त्वाहमुच्छेत्तुं संप्राप्तो मनुजाधिप ॥ १ ॥
भृगूणां क्षत्रिया याज्या नित्यमेव जनाधिप ।ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना ॥ २ ॥
क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप ।आ गर्भादनुकृन्तन्तो दैवदण्डनिपीडिताः ॥ ३ ॥
तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः ।और्वो नाम महातेजा ज्वलनार्कसमद्युतिः ॥ ४ ॥
स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति ।महीं सपर्वतवनां यः करिष्यति भस्मसात् ॥ ५ ॥
कंचित्कालं तु तं वह्निं स एव शमयिष्यति ।समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः ॥ ६ ॥
पुत्रं तस्य महाभागमृचीकं भृगुनन्दनम् ।साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ ॥ ७ ॥
क्षत्रियाणामभावाय दैवयुक्तेन हेतुना ।स तु तं प्रतिगृह्यैव पुत्रे संक्रामयिष्यति ॥ ८ ॥
जमदग्नौ महाभागे तपसा भावितात्मनि ।स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति ॥ ९ ॥
कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति ।उद्भावनार्थं भवतो वंशस्य नृपसत्तम ॥ १० ॥
गाधेर्दुहितरं प्राप्य पौत्रीं तव महातपाः ।ब्राह्मणं क्षत्रधर्माणं राममुत्पादयिष्यति ॥ ११ ॥
क्षत्रियं विप्रकर्माणं बृहस्पतिमिवौजसा ।विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम् ।तपसा महता युक्तं प्रदास्यति महाद्युते ॥ १२ ॥
स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः ।पितामहनियोगाद्वै नान्यथैतद्भविष्यति ॥ १३ ॥
तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति ।भविता त्वं च संबन्धी भृगूणां भावितात्मनाम् ॥ १४ ॥
भीष्म उवाच ।कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः ।श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह ।एवमस्त्विति धर्मात्मा तदा भरतसत्तम ॥ १५ ॥
च्यवनस्तु महातेजाः पुनरेव नराधिपम् ।वरार्थं चोदयामास तमुवाच स पार्थिवः ॥ १६ ॥
बाढमेवं ग्रहीष्यामि कामं त्वत्तो महामुने ।ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत् ॥ १७ ॥
एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः ।अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा ॥ १८ ॥
एतत्ते कथितं सर्वमशेषेण मया नृप ।भृगूणां कुशिकानां च प्रति संबन्धकारणम् ॥ १९ ॥
यथोक्तं मुनिना चापि तथा तदभवन्नृप ।जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव ह ॥ २० ॥
« »