Click on words to see what they mean.

युधिष्ठिर उवाच ।दर्शने कीदृशः स्नेहः संवासे च पितामह ।महाभाग्यं गवां चैव तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते ।नहुषस्य च संवादं महर्षेश्च्यवनस्य च ॥ २ ॥
पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ ।उदवासकृतारम्भो बभूव सुमहाव्रतः ॥ ३ ॥
निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च ।वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः ॥ ४ ॥
आदधत्सर्वभूतेषु विस्रम्भं परमं शुभम् ।जलेचरेषु सत्त्वेषु शीतरश्मिरिव प्रभुः ॥ ५ ॥
स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च ।गङ्गायमुनयोर्मध्ये जलं संप्रविवेश ह ॥ ६ ॥
गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम् ।प्रतिजग्राह शिरसा वातवेगसमं जवे ॥ ७ ॥
गङ्गा च यमुना चैव सरितश्चानुगास्तयोः ।प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन् ॥ ८ ॥
अन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः ।ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ ॥ ९ ॥
जलौकसां स सत्त्वानां बभूव प्रियदर्शनः ।उपाजिघ्रन्त च तदा मत्स्यास्तं हृष्टमानसाः ।तत्र तस्यासतः कालः समतीतोऽभवन्महान् ॥ १० ॥
ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः ।तं देशं समुपाजग्मुर्जालहस्ता महाद्युते ॥ ११ ॥
निषादा बहवस्तत्र मत्स्योद्धरणनिश्चिताः ।व्यायता बलिनः शूराः सलिलेष्वनिवर्तिनः ।अभ्याययुश्च तं देशं निश्चिता जालकर्मणि ॥ १२ ॥
जालं च योजयामासुर्विशेषेण जनाधिप ।मत्स्योदकं समासाद्य तदा भरतसत्तम ॥ १३ ॥
ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः ।गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः ॥ १४ ॥
जालं सुविततं तेषां नवसूत्रकृतं तथा ।विस्तारायामसंपन्नं यत्तत्र सलिले क्षमम् ॥ १५ ॥
ततस्ते सुमहच्चैव बलवच्च सुवर्तितम् ।प्रकीर्य सर्वतः सर्वे जालं चकृषिरे तदा ॥ १६ ॥
अभीतरूपाः संहृष्टास्तेऽन्योन्यवशवर्तिनः ।बबन्धुस्तत्र मत्स्यांश्च तथान्याञ्जलचारिणः ॥ १७ ॥
तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम् ।आकर्षन्त महाराज जालेनाथ यदृच्छया ॥ १८ ॥
नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम् ।लग्नैः शङ्खगणैर्गात्रैः कोष्ठैश्चित्रैरिवावृतम् ॥ १९ ॥
तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम् ।सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि ॥ २० ॥
परिखेदपरित्रासाज्जालस्याकर्षणेन च ।मत्स्या बभूवुर्व्यापन्नाः स्थलसंकर्षणेन च ॥ २१ ॥
स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम् ।बभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः ॥ २२ ॥
निषादा ऊचुः ।अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु ।करवाम प्रियं किं ते तन्नो ब्रूहि महामुने ॥ २३ ॥
भीष्म उवाच ।इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत् ।यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः ॥ २४ ॥
प्राणोत्सर्गं विक्रयं वा मत्स्यैर्यास्याम्यहं सह ।संवासान्नोत्सहे त्यक्तुं सलिलाध्युषितानिमान् ॥ २५ ॥
इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः ।सर्वे विषण्णवदना नहुषाय न्यवेदयन् ॥ २६ ॥
« »