Click on words to see what they mean.

भीष्म उवाच ।प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः ।यस्याः किंचिन्नाददते ज्ञातयो न स विक्रयः ॥ १ ॥
अर्हणं तत्कुमारीणामानृशंस्यतमं च तत् ।सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः ॥ २ ॥
पितृभिर्भ्रातृभिश्चैव श्वशुरैरथ देवरैः ।पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः ॥ ३ ॥
यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।अमोदनात्पुनः पुंसः प्रजनं न प्रवर्धते ॥ ४ ॥
पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप ।अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः ।तदैव तत्कुलं नास्ति यदा शोचन्ति जामयः ॥ ५ ॥
जामीशप्तानि गेहानि निकृत्तानीव कृत्यया ।नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव ॥ ६ ॥
स्त्रियः पुंसां परिददे मनुर्जिगमिषुर्दिवम् ।अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः ॥ ७ ॥
ईर्ष्यवो मानकामाश्च चण्डा असुहृदोऽबुधाः ।स्त्रियो माननमर्हन्ति ता मानयत मानवाः ॥ ८ ॥
स्त्रीप्रत्ययो हि वो धर्मो रतिभोगाश्च केवलाः ।परिचर्यान्नसंस्कारास्तदायत्ता भवन्तु वः ॥ ९ ॥
उत्पादनमपत्यस्य जातस्य परिपालनम् ।प्रीत्यर्थं लोकयात्रा च पश्यत स्त्रीनिबन्धनम् ॥ १० ॥
संमान्यमानाश्चैताभिः सर्वकार्याण्यवाप्स्यथ ।विदेहराजदुहिता चात्र श्लोकमगायत ॥ ११ ॥
नास्ति यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् ।धर्मस्तु भर्तृशुश्रूषा तया स्वर्गं जयत्युत ॥ १२ ॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।पुत्रास्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥ १३ ॥
श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता ।लालिता निगृहीता च स्त्री श्रीर्भवति भारत ॥ १४ ॥
« »