Click on words to see what they mean.

भीष्म उवाच ।तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत् ।देवशर्मा महातेजा यत्तच्छृणु नराधिप ॥ १ ॥
देवशर्मोवाच ।किं ते विपुल दृष्टं वै तस्मिन्नद्य महावने ।ते त्वा जानन्ति निपुण आत्मा च रुचिरेव च ॥ २ ॥
विपुल उवाच ।ब्रह्मर्षे मिथुनं किं तत्के च ते पुरुषा विभो ।ये मां जानन्ति तत्त्वेन तांश्च मे वक्तुमर्हसि ॥ ३ ॥
देवशर्मोवाच ।यद्वै तन्मिथुनं ब्रह्मन्नहोरात्रं हि विद्धि तत् ।चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम् ॥ ४ ॥
ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत् ।ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम् ॥ ५ ॥
न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत् ।नरो रहसि पापात्मा पापकं कर्म वै द्विज ॥ ६ ॥
कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा ।पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत ॥ ७ ॥
ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम् ।स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान्भवान् ॥ ८ ॥
अहोरात्रं विजानाति ऋतवश्चापि नित्यशः ।पुरुषे पापकं कर्म शुभं वा शुभकर्मणः ॥ ९ ॥
तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम् ।नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज ॥ १० ॥
ते चैव हि भवेयुस्ते लोकाः पापकृतो यथा ।कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम् ॥ ११ ॥
तथा शक्या च दुर्वृत्ता रक्षितुं प्रमदा द्विज ।न च त्वं कृतवान्किंचिदागः प्रीतोऽस्मि तेन ते ॥ १२ ॥
यदि त्वहं त्वा दुर्वृत्तमद्राक्षं द्विजसत्तम ।शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा ॥ १३ ॥
सज्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः ।अन्यथा रक्षतः शापोऽभविष्यत्ते गतिश्च सा ॥ १४ ॥
रक्षिता सा त्वया पुत्र मम चापि निवेदिता ।अहं ते प्रीतिमांस्तात स्वस्ति स्वर्गं गमिष्यसि ॥ १५ ॥
भीष्म उवाच ।इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः ।मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः ॥ १६ ॥
इदमाख्यातवांश्चापि ममाख्यानं महामुनिः ।मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे ॥ १७ ॥
तस्माद्ब्रवीमि पार्थ त्वा स्त्रियः सर्वाः सदैव च ।उभयं दृश्यते तासु सततं साध्वसाधु च ॥ १८ ॥
स्त्रियः साध्व्यो महाभागाः संमता लोकमातरः ।धारयन्ति महीं राजन्निमां सवनकाननाम् ॥ १९ ॥
असाध्व्यश्चापि दुर्वृत्ताः कुलघ्न्यः पापनिश्चयाः ।विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप ॥ २० ॥
एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः ।अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः ॥ २१ ॥
एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः ।नासामस्ति प्रियो नाम मैथुने संगमे नृभिः ॥ २२ ॥
एताः कृत्याश्च कार्याश्च कृताश्च भरतर्षभ ।न चैकस्मिन्रमन्त्येताः पुरुषे पाण्डुनन्दन ॥ २३ ॥
नासु स्नेहो नृभिः कार्यस्तथैवेर्ष्या जनेश्वर ।खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव हि ॥ २४ ॥
विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन ।सर्वथा राजशार्दूल युक्तिः सर्वत्र पूज्यते ॥ २५ ॥
तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः ।नान्यः शक्तो नृलोकेऽस्मिन्रक्षितुं नृप योषितः ॥ २६ ॥
« »