Click on words to see what they mean.

भीष्म उवाच ।ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः ।इदमन्तरमित्येवं ततोऽभ्यागादथाश्रमम् ॥ १ ॥
रूपमप्रतिमं कृत्वा लोभनीयं जनाधिप ।दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् ॥ २ ॥
स ददर्श तमासीनं विपुलस्य कलेवरम् ।निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा ॥ ३ ॥
रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम् ।पद्मपत्रविशालाक्षीं संपूर्णेन्दुनिभाननाम् ॥ ४ ॥
सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह ।रूपेण विस्मिता कोऽसीत्यथ वक्तुमिहेच्छती ॥ ५ ॥
उत्थातुकामापि सती व्यतिष्ठद्विपुलेन सा ।निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् ॥ ६ ॥
तामाबभाषे देवेन्द्रः साम्ना परमवल्गुना ।त्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते ॥ ७ ॥
क्लिश्यमानमनङ्गेन त्वत्संकल्पोद्भवेन वै ।तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते ॥ ८ ॥
तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः ।गुरुपत्न्याः शरीरस्थो ददर्श च सुराधिपम् ॥ ९ ॥
न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता ।वक्तुं च नाशकद्राजन्विष्टब्धा विपुलेन सा ॥ १० ॥
आकारं गुरुपत्न्यास्तु विज्ञाय स भृगूद्वहः ।निजग्राह महातेजा योगेन बलवत्प्रभो ।बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः ॥ ११ ॥
तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः ।उवाच व्रीडितो राजंस्तां योगबलमोहिताम् ॥ १२ ॥
एह्येहीति ततः सा तं प्रतिवक्तुमियेष च ।स तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत् ॥ १३ ॥
भोः किमागमने कृत्यमिति तस्याश्च निःसृता ।वक्त्राच्छशाङ्कप्रतिमाद्वाणी संस्कारभूषिता ॥ १४ ॥
व्रीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा ।पुरंदरश्च संत्रस्तो बभूव विमनास्तदा ॥ १५ ॥
स तद्वैकृतमालक्ष्य देवराजो विशां पते ।अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा ॥ १६ ॥
ददर्श च मुनिं तस्याः शरीरान्तरगोचरम् ।प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम् ॥ १७ ॥
स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरः ।प्रावेपत सुसंत्रस्तः शापभीतस्तदा विभो ॥ १८ ॥
विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः ।स्वं कलेवरमाविश्य शक्रं भीतमथाब्रवीत् ॥ १९ ॥
अजितेन्द्रिय पापात्मन्कामात्मक पुरंदर ।न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा ॥ २० ॥
किं नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम् ।गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः ॥ २१ ॥
जाने त्वां बालिशमतिमकृतात्मानमस्थिरम् ।मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् ॥ २२ ॥
नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा ।कृपायमाणस्तु न ते दग्धुमिच्छामि वासव ॥ २३ ॥
स च घोरतपा धीमान्गुरुर्मे पापचेतसम् ।दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा ॥ २४ ॥
नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः ।मा गमः ससुतामात्योऽत्ययं ब्रह्मबलार्दितः ॥ २५ ॥
अमरोऽस्मीति यद्बुद्धिमेतामास्थाय वर्तसे ।मावमंस्था न तपसामसाध्यं नाम किंचन ॥ २६ ॥
तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः ।अकिंचिदुक्त्वा व्रीडितस्तत्रैवान्तरधीयत ॥ २७ ॥
मुहूर्तयाते शक्रे तु देवशर्मा महातपाः ।कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम् ॥ २८ ॥
आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत् ।रक्षितां गुरवे भार्यां न्यवेदयदनिन्दिताम् ॥ २९ ॥
अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः ।विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः ॥ ३० ॥
विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया ।निवेदयामास तदा विपुलः शक्रकर्म तत् ॥ ३१ ॥
तच्छ्रुत्वा स मुनिस्तुष्टो विपुलस्य प्रतापवान् ।बभूव शीलवृत्ताभ्यां तपसा नियमेन च ॥ ३२ ॥
विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि च प्रभुः ।धर्मे च स्थिरतां दृष्ट्वा साधु साध्वित्युवाच ह ॥ ३३ ॥
प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् ।वरेण च्छन्दयामास स तस्माद्गुरुवत्सलः ।अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः ॥ ३४ ॥
तथैव देवशर्मापि सभार्यः स महातपाः ।निर्भयो बलवृत्रघ्नाच्चचार विजने वने ॥ ३५ ॥
« »