Click on words to see what they mean.

युधिष्ठिर उवाच ।स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम ।स्त्रियो हि मूलं दोषाणां लघुचित्ताः पितामह ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।नारदस्य च संवादं पुंश्चल्या पञ्चचूडया ॥ २ ॥
लोकाननुचरन्धीमान्देवर्षिर्नारदः पुरा ।ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम् ॥ ३ ॥
तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः ।संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे ॥ ४ ॥
एवमुक्ता तु सा विप्रं प्रत्युवाचाथ नारदम् ।विषये सति वक्ष्यामि समर्थां मन्यसे च माम् ॥ ५ ॥
नारद उवाच ।न त्वामविषये भद्रे नियोक्ष्यामि कथंचन ।स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने ॥ ६ ॥
भीष्म उवाच ।एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा ।प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः ॥ ७ ॥
विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः ।न मामर्हसि देवर्षे नियोक्तुं प्रश्न ईदृशे ॥ ८ ॥
तामुवाच स देवर्षिः सत्यं वद सुमध्यमे ।मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते ॥ ९ ॥
इत्युक्ता सा कृतमतिरभवच्चारुहासिनी ।स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं संप्रचक्रमे ॥ १० ॥
पञ्चचूडोवाच ।कुलीना रूपवत्यश्च नाथवत्यश्च योषितः ।मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद ॥ ११ ॥
न स्त्रीभ्यः किंचिदन्यद्वै पापीयस्तरमस्ति वै ।स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह ॥ १२ ॥
समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान् ।पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम् ॥ १३ ॥
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो ।पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे ॥ १४ ॥
स्त्रियं हि यः प्रार्थयते संनिकर्षं च गच्छति ।ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ १५ ॥
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च ।मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥ १६ ॥
नासां कश्चिदगम्योऽस्ति नासां वयसि संस्थितिः ।विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते ॥ १७ ॥
न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथंचन ।न ज्ञातिकुलसंबन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु ॥ १८ ॥
यौवने वर्तमानानां मृष्टाभरणवाससाम् ।नारीणां स्वैरवृत्तानां स्पृहयन्ति कुलस्त्रियः ॥ १९ ॥
याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः ।अपि ताः संप्रसज्जन्ते कुब्जान्धजडवामनैः ॥ २० ॥
पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः ।स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने ॥ २१ ॥
यदि पुंसां गतिर्ब्रह्म कथंचिन्नोपपद्यते ।अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु ॥ २२ ॥
अलाभात्पुरुषाणां हि भयात्परिजनस्य च ।वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥ २३ ॥
चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा ।प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः ॥ २४ ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ २५ ॥
इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् ।दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियः ॥ २६ ॥
कामानामपि दातारं कर्तारं मानसान्त्वयोः ।रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः ॥ २७ ॥
न कामभोगान्बहुलान्नालंकारार्थसंचयान् ।तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम् ॥ २८ ॥
अन्तकः शमनो मृत्युः पातालं वडवामुखम् ।क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥ २९ ॥
यतश्च भूतानि महान्ति पञ्च यतश्च लोका विहिता विधात्रा ।यतः पुमांसः प्रमदाश्च निर्मितास्तदैव दोषाः प्रमदासु नारद ॥ ३० ॥
« »