Click on words to see what they mean.

युधिष्ठिर उवाच ।यदिदं सहधर्मेति प्रोच्यते भरतर्षभ ।पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् ॥ १ ॥
आर्ष एष भवेद्धर्मः प्राजापत्योऽथ वासुरः ।यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ॥ २ ॥
संदेहः सुमहानेष विरुद्ध इति मे मतिः ।इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु ॥ ३ ॥
स्वर्गे मृतानां भवति सहधर्मः पितामह ।पूर्वमेकस्तु म्रियते क्व चैकस्तिष्ठते वद ॥ ४ ॥
नानाकर्मफलोपेता नानाकर्मनिवासिनः ।नानानिरयनिष्ठान्ता मानुषा बहवो यदा ॥ ५ ॥
अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति ।यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः ॥ ६ ॥
अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते ।धर्मोऽयं पौर्विकी संज्ञा उपचारः क्रियाविधिः ॥ ७ ॥
गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम् ।निःसंदेहमिदं सर्वं पितामह यथा श्रुतिः ॥ ८ ॥
यदेतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् ।निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे ॥ ९ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।अष्टावक्रस्य संवादं दिशया सह भारत ॥ १० ॥
निवेष्टुकामस्तु पुरा अष्टावक्रो महातपाः ।ऋषेरथ वदान्यस्य कन्यां वव्रे महात्मनः ॥ ११ ॥
सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि ।गुणप्रबर्हां शीलेन साध्वीं चारित्रशोभनाम् ॥ १२ ॥
सा तस्य दृष्ट्वैव मनो जहार शुभलोचना ।वनराजी यथा चित्रा वसन्ते कुसुमाचिता ॥ १३ ॥
ऋषिस्तमाह देया मे सुता तुभ्यं शृणुष्व मे ।गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ॥ १४ ॥
अष्टावक्र उवाच ।किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान् ।तथेदानीं मया कार्यं यथा वक्ष्यति मां भवान् ॥ १५ ॥
वदान्य उवाच ।धनदं समतिक्रम्य हिमवन्तं तथैव च ।रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् ॥ १६ ॥
प्रहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः ।दिव्याङ्गरागैः पैशाचैर्वन्यैर्नानाविधैस्तथा ॥ १७ ॥
पाणितालसतालैश्च शम्यातालैः समैस्तथा ।संप्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते ॥ १८ ॥
इष्टं किल गिरौ स्थानं तद्दिव्यमनुशुश्रुम ।नित्यं संनिहितो देवस्तथा पारिषदाः शुभाः ॥ १९ ॥
तत्र देव्या तपस्तप्तं शंकरार्थं सुदुश्चरम् ।अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः ॥ २० ॥
तत्र कूपो महान्पार्श्वे देवस्योत्तरतस्तथा ।ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ॥ २१ ॥
सर्वे देवमुपासन्ते रूपिणः किल तत्र ह ।तदतिक्रम्य भवनं त्वया यातव्यमेव हि ॥ २२ ॥
ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम् ।रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम् ॥ २३ ॥
तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम् ।द्रष्टव्या सा त्वया तत्र संपूज्या चैव यत्नतः ॥ २४ ॥
तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि ।यद्येष समयः सत्यः साध्यतां तत्र गम्यताम् ॥ २५ ॥
« »