Click on words to see what they mean.

वासुदेव उवाच ।ततः स प्रयतो भूत्वा मम तात युधिष्ठिर ।प्राञ्जलिः प्राह विप्रर्षिर्नामसंहारमादितः ॥ १ ॥
उपमन्युरुवाच ।ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसंभवैः ।सर्वलोकेषु विख्यातैः स्थाणुं स्तोष्यामि नामभिः ॥ २ ॥
महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः ।ऋषिणा तण्डिना भक्त्या कृतैर्देवकृतात्मना ॥ ३ ॥
यथोक्तैर्लोकविख्यातैर्मुनिभिस्तत्त्वदर्शिभिः ।प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ।श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः ॥ ४ ॥
यत्तद्रहस्यं परमं ब्रह्मप्रोक्तं सनातनम् ।वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ॥ ५ ॥
परत्वेन भवं देवं भक्तस्त्वं परमेश्वरम् ।तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् ॥ ६ ॥
न शक्यं विस्तरात्कृत्स्नं वक्तुं शर्वस्य केनचित् ।युक्तेनापि विभूतीनामपि वर्षशतैरपि ॥ ७ ॥
यस्यादिर्मध्यमन्तश्च सुरैरपि न गम्यते ।कस्तस्य शक्नुयाद्वक्तुं गुणान्कार्त्स्न्येन माधव ॥ ८ ॥
किं तु देवस्य महतः संक्षिप्तार्थपदाक्षरम् ।शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य चैव हि ॥ ९ ॥
अप्राप्येह ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः ।यदा तेनाभ्यनुज्ञातः स्तुवत्येव सदा भवम् ॥ १० ॥
अनादिनिधनस्याहं सर्वयोनेर्महात्मनः ।नाम्नां कंचित्समुद्देशं वक्ष्ये ह्यव्यक्तयोनिनः ॥ ११ ॥
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः ।शृणु नामसमुद्देशं यदुक्तं पद्मयोनिना ॥ १२ ॥
दश नामसहस्राणि यान्याह प्रपितामहः ।तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् ॥ १३ ॥
गिरेः सारं यथा हेम पुष्पात्सारं यथा मधु ।घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम् ॥ १४ ॥
सर्वपाप्मापहमिदं चतुर्वेदसमन्वितम् ।प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना ।शान्तिकं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ १५ ॥
इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च ।नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ॥ १६ ॥
यश्चाभ्यसूयते देवं भूतात्मानं पिनाकिनम् ।स कृष्ण नरकं याति सह पूर्वैः सहानुगैः ॥ १७ ॥
इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् ।इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ।इदं ज्ञात्वान्तकालेऽपि गच्छेद्धि परमां गतिम् ॥ १८ ॥
पवित्रं मङ्गलं पुण्यं कल्याणमिदमुत्तमम् ।निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ॥ १९ ॥
इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः ।सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत् ॥ २० ॥
तदाप्रभृति चैवायमीश्वरस्य महात्मनः ।स्तवराजेति विख्यातो जगत्यमरपूजितः ।ब्रह्मलोकादयं चैव स्तवराजोऽवतारितः ॥ २१ ॥
यस्मात्तण्डिः पुरा प्राह तेन तण्डिकृतोऽभवत् ।स्वर्गाच्चैवात्र भूलोकं तण्डिना ह्यवतारितः ॥ २२ ॥
सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् ।निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ॥ २३ ॥
ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् ।तेजसामपि यत्तेजस्तपसामपि यत्तपः ॥ २४ ॥
शान्तीनामपि या शान्तिर्द्युतीनामपि या द्युतिः ।दान्तानामपि यो दान्तो धीमतामपि या च धीः ॥ २५ ॥
देवानामपि यो देवो मुनीनामपि यो मुनिः ।यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः ॥ २६ ॥
रुद्राणामपि यो रुद्रः प्रभुः प्रभवतामपि ।योगिनामपि यो योगी कारणानां च कारणम् ॥ २७ ॥
यतो लोकाः संभवन्ति न भवन्ति यतः पुनः ।सर्वभूतात्मभूतस्य हरस्यामिततेजसः ॥ २८ ॥
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु ।यच्छ्रुत्वा मनुजश्रेष्ठ सर्वान्कामानवाप्स्यसि ॥ २९ ॥
स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ।सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ ३० ॥
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः ।हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ ३१ ॥
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।श्मशानचारी भगवान्खचरो गोचरोऽर्दनः ॥ ३२ ॥
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ।उन्मत्तवेशप्रच्छन्नः सर्वलोकप्रजापतिः ॥ ३३ ॥
महारूपो महाकायः सर्वरूपो महायशाः ।महात्मा सर्वभूतश्च विरूपो वामनो मनुः ॥ ३४ ॥
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।पवित्रश्च महांश्चैव नियमो नियमाश्रयः ॥ ३५ ॥
सर्वकर्मा स्वयंभूश्च आदिरादिकरो निधिः ।सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः ॥ ३६ ॥
चन्द्रसूर्यगतिः केतुर्ग्रहो ग्रहपतिर्वरः ।अद्रिरद्र्यालयः कर्ता मृगबाणार्पणोऽनघः ॥ ३७ ॥
महातपा घोरतपा अदीनो दीनसाधकः ।संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ ३८ ॥
योगी योज्यो महाबीजो महारेता महातपाः ।सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः ॥ ३९ ॥
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलो गणः ॥ ४० ॥
गणकर्ता गणपतिर्दिग्वासाः काम्य एव च ।पवित्रं परमं मन्त्रः सर्वभावकरो हरः ॥ ४१ ॥
कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ।अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥ ४२ ॥
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ ४३ ॥
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।सृगालरूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ॥ ४४ ॥
अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि ।ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्तलः ॥ ४५ ॥
त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः ।अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ॥ ४६ ॥
गजहा दैत्यहा लोको लोकधाता गुणाकरः ।सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ ४७ ॥
कालयोगी महानादः सर्ववासश्चतुष्पथः ।निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ ४८ ॥
बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः ।नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ॥ ४९ ॥
घोरो महातपाः पाशो नित्यो गिरिचरो नभः ।सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ॥ ५० ॥
अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः ।दक्षयज्ञापहारी च सुसहो मध्यमस्तथा ॥ ५१ ॥
तेजोपहारी बलहा मुदितोऽर्थो जितो वरः ।गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ ५२ ॥
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ ५३ ॥
विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः ।हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ ५४ ॥
उग्रतेजा महातेजा जयो विजयकालवित् ।ज्योतिषामयनं सिद्धिः संधिर्विग्रह एव च ॥ ५५ ॥
शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।वैणवी पणवी ताली कालः कालकटंकटः ॥ ५६ ॥
नक्षत्रविग्रहविधिर्गुणवृद्धिर्लयोऽगमः ।प्रजापतिर्दिशाबाहुर्विभागः सर्वतोमुखः ॥ ५७ ॥
विमोचनः सुरगणो हिरण्यकवचोद्भवः ।मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ॥ ५८ ॥
सर्वतूर्यनिनादी च सर्ववाद्यपरिग्रहः ।व्यालरूपो बिलावासी हेममाली तरंगवित् ॥ ५९ ॥
त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः ।बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥ ६० ॥
सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।प्रस्कन्दनो विभागश्च अतुल्यो यज्ञभागवित् ॥ ६१ ॥
सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः ।हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ॥ ६२ ॥
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः ।संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ ६३ ॥
मुख्योऽमुख्यश्च देहश्च देहर्द्धिः सर्वकामदः ।सर्वकालप्रसादश्च सुबलो बलरूपधृक् ॥ ६४ ॥
आकाशनिधिरूपश्च निपाती उरगः खगः ।रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी ॥ ६५ ॥
वसुवेगो महावेगो मनोवेगो निशाचरः ।सर्वावासी श्रियावासी उपदेशकरो हरः ॥ ६६ ॥
मुनिरात्मपतिर्लोके संभोज्यश्च सहस्रदः ।पक्षी च पक्षिरूपी च अतिदीप्तो विशां पतिः ॥ ६७ ॥
उन्मादो मदनाकारो अर्थार्थकररोमशः ।वामदेवश्च वामश्च प्राग्दक्षिण्यश्च वामनः ॥ ६८ ॥
सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः ।भिक्षुश्च भिक्षुरूपश्च विषाणी मृदुरव्ययः ॥ ६९ ॥
महासेनो विशाखश्च षष्टिभागो गवां पतिः ।वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ॥ ७० ॥
ऋतुरृतुकरः कालो मधुर्मधुकरोऽचलः ।वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ॥ ७१ ॥
ब्रह्मचारी लोकचारी सर्वचारी सुचारवित् ।ईशान ईश्वरः कालो निशाचारी पिनाकधृक् ॥ ७२ ॥
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।भगस्याक्षिनिहन्ता च कालो ब्रह्मविदां वरः ॥ ७३ ॥
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ।लिङ्गाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः ॥ ७४ ॥
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः ।इतिहासकरः कल्पो गौतमोऽथ जलेश्वरः ॥ ७५ ॥
दम्भो ह्यदम्भो वैदम्भो वश्यो वश्यकरः कविः ।लोककर्ता पशुपतिर्महाकर्ता महौषधिः ॥ ७६ ॥
अक्षरं परमं ब्रह्म बलवाञ्शक्र एव च ।नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ॥ ७७ ॥
बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजित् ।वेदकारः सूत्रकारो विद्वान्समरमर्दनः ॥ ७८ ॥
महामेघनिवासी च महाघोरो वशीकरः ।अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ ७९ ॥
वृषणः शंकरो नित्यो वर्चस्वी धूमकेतनः ।नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥ ८० ॥
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा ॥ ८१ ॥
कृष्णवर्णः सुवर्णश्च इन्द्रियः सर्वदेहिनाम् ।महापादो महाहस्तो महाकायो महायशाः ॥ ८२ ॥
महामूर्धा महामात्रो महानेत्रो दिगालयः ।महादन्तो महाकर्णो महामेढ्रो महाहनुः ॥ ८३ ॥
महानासो महाकम्बुर्महाग्रीवः श्मशानधृक् ।महावक्षा महोरस्को अन्तरात्मा मृगालयः ॥ ८४ ॥
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ ८५ ॥
महानखो महारोमा महाकेशो महाजटः ।असपत्नः प्रसादश्च प्रत्ययो गिरिसाधनः ॥ ८६ ॥
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ।वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ ८७ ॥
मण्डली मेरुधामा च देवदानवदर्पहा ।अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ ८८ ॥
यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा ।अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ ८९ ॥
उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः ।नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः ॥ ९० ॥
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ ९१ ॥
सगणो गणकारश्च भूतभावनसारथिः ।भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ ९२ ॥
अगणश्चैव लोपश्च महात्मा सर्वपूजितः ।शङ्कुस्त्रिशङ्कुः संपन्नः शुचिर्भूतनिषेवितः ॥ ९३ ॥
आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर्वरः ।शाखो विशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चयः ॥ ९४ ॥
कपिलोऽकपिलः शूर आयुश्चैव परोऽपरः ।गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुसारथिः ॥ ९५ ॥
परश्वधायुधो देव अर्थकारी सुबान्धवः ।तुम्बवीणी महाकोप ऊर्ध्वरेता जलेशयः ॥ ९६ ॥
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ ९७ ॥
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ॥ ९८ ॥
बाहुस्त्वनिन्दितः शर्वः शंकरः शंकरोऽधनः ।अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ ९९ ॥
अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा ।अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ १०० ॥
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ १०१ ॥
प्रभावः सर्वगो वायुरर्यमा सविता रविः ।उदग्रश्च विधाता च मान्धाता भूतभावनः ॥ १०२ ॥
रतितीर्थश्च वाग्मी च सर्वकामगुणावहः ।पद्मगर्भो महागर्भश्चन्द्रवक्त्रो मनोरमः ॥ १०३ ॥
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ।कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ॥ १०४ ॥
सर्वाशयो दर्भशायी सर्वेषां प्राणिनां पतिः ।देवदेवमुखोऽसक्तः सदसत्सर्वरत्नवित् ॥ १०५ ॥
कैलासशिखरावासी हिमवद्गिरिसंश्रयः ।कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ १०६ ॥
वणिजो वर्धनो वृक्षो नकुलश्चन्दनश्छदः ।सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ १०७ ॥
सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ।सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ १०८ ॥
प्रभावात्मा जगत्कालस्तालो लोकहितस्तरुः ।सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ १०९ ॥
भूतालयो भूतपतिरहोरात्रमनिन्दितः ।वाहिता सर्वभूतानां निलयश्च विभुर्भवः ॥ ११० ॥
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ।धृतिमान्मतिमान्दक्षः सत्कृतश्च युगाधिपः ॥ १११ ॥
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः ।हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ॥ ११२ ॥
प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः ।गन्धारश्च सुरालश्च तपःकर्मरतिर्धनुः ॥ ११३ ॥
महागीतो महानृत्तो ह्यप्सरोगणसेवितः ।महाकेतुर्धनुर्धातुर्नैकसानुचरश्चलः ॥ ११४ ॥
आवेदनीय आवेशः सर्वगन्धसुखावहः ।तोरणस्तारणो वायुः परिधावति चैकतः ॥ ११५ ॥
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः ।नित्य आत्मसहायश्च देवासुरपतिः पतिः ॥ ११६ ॥
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः ।आषाढश्च सुषाढश्च ध्रुवो हरिहणो हरः ॥ ११७ ॥
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ।शिरोहारी विमर्षश्च सर्वलक्षणभूषितः ॥ ११८ ॥
अक्षश्च रथयोगी च सर्वयोगी महाबलः ।समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ॥ ११९ ॥
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ।रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् ॥ १२० ॥
मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ।आरोहणो निरोहश्च शैलहारी महातपाः ॥ १२१ ॥
सेनाकल्पो महाकल्पो युगायुगकरो हरिः ।युगरूपो महारूपः पवनो गहनो नगः ॥ १२२ ॥
न्यायनिर्वापणः पादः पण्डितो ह्यचलोपमः ।बहुमालो महामालः सुमालो बहुलोचनः ॥ १२३ ॥
विस्तारो लवणः कूपः कुसुमः सफलोदयः ।वृषभो वृषभाङ्काङ्गो मणिबिल्वो जटाधरः ॥ १२४ ॥
इन्दुर्विसर्गः सुमुखः सुरः सर्वायुधः सहः ।निवेदनः सुधाजातः सुगन्धारो महाधनुः ॥ १२५ ॥
गन्धमाली च भगवानुत्थानः सर्वकर्मणाम् ।मन्थानो बहुलो बाहुः सकलः सर्वलोचनः ॥ १२६ ॥
तरस्ताली करस्ताली ऊर्ध्वसंहननो वहः ।छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महान् ॥ १२७ ॥
मुण्डो विरूपो विकृतो दण्डिमुण्डो विकुर्वणः ।हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपात् ॥ १२८ ॥
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ।सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥ १२९ ॥
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ।ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक् ॥ १३० ॥
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ।गभस्तिर्ब्रह्मकृद्ब्रह्मा ब्रह्मविद्ब्राह्मणो गतिः ॥ १३१ ॥
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः ।ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ॥ १३२ ॥
चन्दनी पद्ममालाग्र्यः सुरभ्युत्तरणो नरः ।कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक् ॥ १३३ ॥
उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः ।वरो वराहो वरदो वरेशः सुमहास्वनः ॥ १३४ ॥
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ।प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक् ॥ १३५ ॥
सर्वपार्श्वसुतस्तार्क्ष्यो धर्मसाधारणो वरः ।चराचरात्मा सूक्ष्मात्मा सुवृषो गोवृषेश्वरः ॥ १३६ ॥
साध्यर्षिर्वसुरादित्यो विवस्वान्सविता मृडः ।व्यासः सर्वस्य संक्षेपो विस्तरः पर्ययो नयः ॥ १३७ ॥
ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः ।कला काष्ठा लवो मात्रा मुहूर्तोऽहः क्षपाः क्षणाः ॥ १३८ ॥
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः ।सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ॥ १३९ ॥
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ।निर्वाणं ह्लादनं चैव ब्रह्मलोकः परा गतिः ॥ १४० ॥
देवासुरविनिर्माता देवासुरपरायणः ।देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ १४१ ॥
देवासुरमहामात्रो देवासुरगणाश्रयः ।देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ॥ १४२ ॥
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ।देवासुरेश्वरो देवो देवासुरमहेश्वरः ॥ १४३ ॥
सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसंभवः ।उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोम्बरः ॥ १४४ ॥
ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः ।विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ १४५ ॥
प्रयुक्तः शोभनो वज्र ईशानः प्रभुरव्ययः ।गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ॥ १४६ ॥
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ।अभिरामः सुरगणो विरामः सर्वसाधनः ॥ १४७ ॥
ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः ।स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ॥ १४८ ॥
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ।व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः ॥ १४९ ॥
विमुक्तो मुक्ततेजाश्च श्रीमाञ्श्रीवर्धनो जगत् ।यथाप्रधानं भगवानिति भक्त्या स्तुतो मया ॥ १५० ॥
यं न ब्रह्मादयो देवा विदुर्यं न महर्षयः ।तं स्तव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ॥ १५१ ॥
भक्तिमेव पुरस्कृत्य मया यज्ञपतिर्वसुः ।ततोऽभ्यनुज्ञां प्राप्यैव स्तुतो मतिमतां वरः ॥ १५२ ॥
शिवमेभिः स्तुवन्देवं नामभिः पुष्टिवर्धनैः ।नित्ययुक्तः शुचिर्भूत्वा प्राप्नोत्यात्मानमात्मना ॥ १५३ ॥
एतद्धि परमं ब्रह्म स्वयं गीतं स्वयंभुवा ।ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ॥ १५४ ॥
स्तूयमानो महादेवः प्रीयते चात्मनामभिः ।भक्तानुकम्पी भगवानात्मसंस्थान्करोति तान् ॥ १५५ ॥
तथैव च मनुष्येषु ये मनुष्याः प्रधानतः ।आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः ॥ १५६ ॥
जाग्रतश्च स्वपन्तश्च व्रजन्तः पथि संस्थिताः ।स्तुवन्ति स्तूयमानाश्च तुष्यन्ति च रमन्ति च ।जन्मकोटिसहस्रेषु नानासंसारयोनिषु ॥ १५७ ॥
जन्तोर्विशुद्धपापस्य भवे भक्तिः प्रजायते ।उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥ १५८ ॥
कारणं भावितं तस्य सर्वमुक्तस्य सर्वतः ।एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ॥ १५९ ॥
निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी ।तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ।यया यान्ति परां सिद्धिं तद्भावगतचेतसः ॥ १६० ॥
ये सर्वभावोपगताः परत्वेनाभवन्नराः ।प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् ॥ १६१ ॥
एवमन्ये न कुर्वन्ति देवाः संसारमोचनम् ।मनुष्याणां महादेवादन्यत्रापि तपोबलात् ॥ १६२ ॥
इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः ।कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्धबुद्धिना ॥ १६३ ॥
स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् ।ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ॥ १६४ ॥
मृत्युः प्रोवाच रुद्राणां रुद्रेभ्यस्तण्डिमागमत् ।महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि ॥ १६५ ॥
तण्डिः प्रोवाच शुक्राय गौतमायाह भार्गवः ।वैवस्वताय मनवे गौतमः प्राह माधव ॥ १६६ ॥
नारायणाय साध्याय मनुरिष्टाय धीमते ।यमाय प्राह भगवान्साध्यो नारायणोऽच्युतः ॥ १६७ ॥
नाचिकेताय भगवानाह वैवस्वतो यमः ।मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ॥ १६८ ॥
मार्कण्डेयान्मया प्राप्तं नियमेन जनार्दन ।तवाप्यहममित्रघ्न स्तवं दद्म्यद्य विश्रुतम् ।स्वर्ग्यमारोग्यमायुष्यं धन्यं बल्यं तथैव च ॥ १६९ ॥
न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः ।पिशाचा यातुधानाश्च गुह्यका भुजगा अपि ॥ १७० ॥
यः पठेत शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः ।अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ १७१ ॥
« »