Click on words to see what they mean.

युधिष्ठिर उवाच ।किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते ।विपाप्मा च भवेत्केन किं वा कल्मषनाशनम् ॥ १ ॥
भीष्म उवाच ।अयं दैवतवंशो वै ऋषिवंशसमन्वितः ।द्विसंध्यं पठितः पुत्र कल्मषापहरः परः ॥ २ ॥
देवासुरगुरुर्देवः सर्वभूतनमस्कृतः ।अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः ॥ ३ ॥
पितामहो जगन्नाथः सावित्री ब्रह्मणः सती ।वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः ॥ ४ ॥
उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा ।विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ ॥ ५ ॥
शक्रः शचीपतिर्देवो यमो धूमोर्णया सह ।वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः ॥ ६ ॥
सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः ।षट्कालः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः ॥ ७ ॥
वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा ।नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ॥ ८ ॥
तुम्बरुश्चित्रसेनश्च देवदूतश्च विश्रुतः ।देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः ॥ ९ ॥
उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा ।विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा ॥ १० ॥
आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च ।धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः ॥ ११ ॥
शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा ।शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः ॥ १२ ॥
नक्षत्राण्यृतवश्चैव मासाः संध्याः सवत्सराः ।वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा ॥ १३ ॥
शतद्रूश्च विपाशा च चन्द्रभागा सरस्वती ।सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च ॥ १४ ॥
गङ्गा महानदी चैव कपिला नर्मदा तथा ।कम्पुना च विशल्या च करतोयाम्बुवाहिनी ॥ १५ ॥
सरयूर्गण्डकी चैव लोहित्यश्च महानदः ।ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ॥ १६ ॥
गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा ।दृषद्वती च कावेरी वंक्षुर्मन्दाकिनी तथा ॥ १७ ॥
प्रयागं च प्रभासं च पुण्यं नैमिषमेव च ।तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ॥ १८ ॥
पुण्यतीर्थैश्च कलिलं कुरुक्षेत्रं प्रकीर्तितम् ।सिन्धूत्तमं तपोदानं जम्बूमार्गमथापि च ॥ १९ ॥
हिरण्वती वितस्ता च तथैवेक्षुमती नदी ।वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि ॥ २० ॥
भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च ।ऋषिकुल्यास्तथा मेध्या नदी चित्रपथा तथा ॥ २१ ॥
कौशिकी यमुना सीता तथा चर्मण्वती नदी ।नदी भीमरथी चैव बाहुदा च महानदी ।महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती ॥ २२ ॥
नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम् ।गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम् ॥ २३ ॥
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् ।पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् ॥ २४ ॥
हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः ।विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः ॥ २५ ॥
मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः ।शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा ॥ २६ ॥
चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः ।पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः ।दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ॥ २७ ॥
विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा ।पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया ॥ २८ ॥
कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः ।स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् ।सर्वसंकरपापेभ्यो देवतास्तवनन्दकः ॥ २९ ॥
देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान् ।कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान् ॥ ३० ॥
यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा ।भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः ।बर्ही च गुणसंपन्नः प्राचीं दिशमुपाश्रिताः ॥ ३१ ॥
भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा ।मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान् ॥ ३२ ॥
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् ।दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ ॥ ३३ ॥
पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान् ।उषद्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान् ॥ ३४ ॥
ऋषिर्दीर्घतमाश्चैव गौतमः कश्यपस्तथा ।एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ।अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः ॥ ३५ ॥
उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान् ।अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान् ॥ ३६ ॥
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च ।ऋचीकपौत्रो रामश्च ऋषिरौद्दालकिस्तथा ॥ ३७ ॥
श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा ।देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च ॥ ३८ ॥
लोमशो नाचिकेतश्च लोमहर्षण एव च ।ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा ॥ ३९ ॥
एष वै समवायस्ते ऋषिदेवसमन्वितः ।आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः ॥ ४० ॥
नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान् ।धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान् ॥ ४१ ॥
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा ।दुःषन्तो भरतश्चैव चक्रवर्ती महायशाः ॥ ४२ ॥
यवनो जनकश्चैव तथा दृढरथो नृपः ।रघुर्नरवरश्चैव तथा दशरथो नृपः ॥ ४३ ॥
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः ।हरिश्चन्द्रो मरुत्तश्च जह्नुर्जाह्नविसेविता ॥ ४४ ॥
महोदयो ह्यलर्कश्च ऐलश्चैव नराधिपः ।करंधमो नरश्रेष्ठः कध्मोरश्च नराधिपः ॥ ४५ ॥
दक्षोऽम्बरीषः कुकुरो रवतश्च महायशाः ।मुचुकुन्दश्च राजर्षिर्मित्रभानुः प्रियंकरः ॥ ४६ ॥
त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः ।महाभिषश्च विख्यातो निमिराजस्तथाष्टकः ॥ ४७ ॥
आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः ।शिबिरौशीनरश्चैव गयश्चैव नराधिपः ॥ ४८ ॥
प्रतर्दनो दिवोदासः सौदासः कोसलेश्वरः ।ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः ॥ ४९ ॥
हविध्रश्च पृषध्रश्च प्रतीपः शंतनुस्तथा ।कक्षसेनश्च राजर्षिर्ये चान्ये नानुकीर्तिताः ॥ ५० ॥
मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः ।ध्रुवो जयो मे नित्यं स्यात्परत्र च परा गतिः ॥ ५१ ॥
« »