Click on words to see what they mean.

युधिष्ठिर उवाच ।विद्या तपश्च दानं च किमेतेषां विशिष्यते ।पृच्छामि त्वा सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च ॥ २ ॥
कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन् ।वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले ॥ ३ ॥
तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तमम् ।अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम् ॥ ४ ॥
तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम् ।प्रतिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः ॥ ५ ॥
तमुत्स्मयन्तं संप्रेक्ष्य मैत्रेयः कृष्णमब्रवीत् ।कारणं ब्रूहि धर्मात्मन्योऽस्मयिष्ठाः कुतश्च ते ।तपस्विनो धृतिमतः प्रमोदः समुपागतः ॥ ६ ॥
एतत्पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च ।आत्मनश्च तपोभाग्यं महाभाग्यं तथैव च ॥ ७ ॥
पृथगाचरतस्तात पृथगात्मनि चात्मनोः ।अल्पान्तरमहं मन्ये विशिष्टमपि वा त्वया ॥ ८ ॥
व्यास उवाच ।अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः ।असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत् ॥ ९ ॥
त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम् ।न द्रुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत् ।इदानीं चैव नः कृत्यं पुरस्ताच्च परं स्मृतम् ॥ १० ॥
अल्पोऽपि तादृशो दायो भवत्युत महाफलः ।तृषिताय च यद्दत्तं हृदयेनानसूयता ॥ ११ ॥
तृषितस्तृषिताय त्वं दत्त्वैतदशनं मम ।अजैषीर्महतो लोकान्महायज्ञैरिवाभिभो ।अतो दानपवित्रेण प्रीतोऽस्मि तपसैव च ॥ १२ ॥
पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम् ।पुण्यश्च वाति गन्धस्ते मन्ये कर्मविधानतः ॥ १३ ॥
अधिकं मार्जनात्तात तथैवाप्यनुलेपनात् ।शुभं सर्वपवित्रेभ्यो दानमेव परं भवेत् ॥ १४ ॥
यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि ।तेषां श्रेष्ठतमं दानमिति मे नास्ति संशयः ॥ १५ ॥
दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः ।ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः ॥ १६ ॥
यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः ।सर्वत्यागो यथा चेह तथा दानमनुत्तमम् ॥ १७ ॥
त्वं हि तात सुखादेव सुखमेष्यसि शोभनम् ।सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः ॥ १८ ॥
तन्नः प्रत्यक्षमेवेदमुपलब्धमसंशयम् ।श्रीमन्तमाप्नुवन्त्यर्था दानं यज्ञस्तथा सुखम् ॥ १९ ॥
सुखादेव परं दुःखं दुःखादन्यत्परं सुखम् ।दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः ॥ २० ॥
त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः ।पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम् ॥ २१ ॥
न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पापकम् ।तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् ॥ २२ ॥
रमस्वैधस्व मोदस्व देहि चैव यजस्व च ।न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः ॥ २३ ॥
« »