Click on words to see what they mean.

युधिष्ठिर उवाच ।स्त्रीपुंसयोः संप्रयोगे स्पर्शः कस्याधिको भवेत् ।एतन्मे संशयं राजन्यथावद्वक्तुमर्हसि ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।भङ्गाश्वनेन शक्रस्य यथा वैरमभूत्पुरा ॥ २ ॥
पुरा भङ्गाश्वनो नाम राजर्षिरतिधार्मिकः ।अपुत्रः स नरव्याघ्र पुत्रार्थं यज्ञमाहरत् ॥ ३ ॥
अग्निष्टुं नाम राजर्षिरिन्द्रद्विष्टं महाबलः ।प्रायश्चित्तेषु मर्त्यानां पुत्रकामस्य चेष्यते ॥ ४ ॥
इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः ।अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः ॥ ५ ॥
कस्यचित्त्वथ कालस्य मृगयामटतो नृप ।इदमन्तरमित्येव शक्रो नृपममोहयत् ॥ ६ ॥
एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः ।न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा ॥ ७ ॥
इतश्चेतश्च वै धावञ्श्रमतृष्णार्दितो नृपः ।सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा ।सोऽवगाह्य सरस्तात पाययामास वाजिनम् ॥ ८ ॥
अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः ।अवगाह्य ततः स्नातो राजा स्त्रीत्वमवाप ह ॥ ९ ॥
आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः ।चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः ॥ १० ॥
आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम् ।अग्निष्टुं नाम इष्टं मे पुत्राणां शतमौरसम् ॥ ११ ॥
जातं महाबलानां वै तान्प्रवक्ष्यामि किं त्वहम् ।दारेषु चास्मदीयेषु पौरजानपदेषु च ॥ १२ ॥
मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च ।स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः ।व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः ॥ १३ ॥
पौरुषं विप्रनष्टं मे स्त्रीत्वं केनापि मेऽभवत् ।स्त्रीभावात्कथमश्वं तु पुनरारोढुमुत्सहे ॥ १४ ॥
महता त्वथ खेदेन आरुह्याश्वं नराधिपः ।पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तम ॥ १५ ॥
पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते ।किं न्विदं त्विति विज्ञाय विस्मयं परमं गताः ॥ १६ ॥
अथोवाच स राजर्षिः स्त्रीभूतो वदतां वरः ।मृगयामस्मि निर्यातो बलैः परिवृतो दृढम् ।उद्भ्रान्तः प्राविशं घोरामटवीं दैवमोहितः ॥ १७ ॥
अटव्यां च सुघोरायां तृष्णार्तो नष्टचेतनः ।सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम् ॥ १८ ॥
तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः ।अतृप्त इव पुत्राणां दाराणां च धनस्य च ॥ १९ ॥
उवाच पुत्रांश्च ततः स्त्रीभूतः पार्थिवोत्तमः ।संप्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः ।अभिषिच्य स पुत्राणां शतं राजा वनं गतः ॥ २० ॥
तामाश्रमे स्त्रियं तात तापसोऽभ्यवपद्यत ।तापसेनास्य पुत्राणामाश्रमेऽप्यभवच्छतम् ॥ २१ ॥
अथ सा तान्सुतान्गृह्य पूर्वपुत्रानभाषत ।पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः ॥ २२ ॥
एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः ।सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा ॥ २३ ॥
तान्दृष्ट्वा भ्रातृभावेन भुञ्जानान्राज्यमुत्तमम् ।चिन्तयामास देवेन्द्रो मन्युनाभिपरिप्लुतः ।उपकारोऽस्य राजर्षेः कृतो नापकृतं मया ॥ २४ ॥
ततो ब्राह्मणरूपेण देवराजः शतक्रतुः ।भेदयामास तान्गत्वा नगरं वै नृपात्मजान् ॥ २५ ॥
भ्रातॄणां नास्ति सौभ्रात्रं येऽप्येकस्य पितुः सुताः ।राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः ॥ २६ ॥
यूयं भङ्गाश्वनापत्यास्तापसस्येतरे सुताः ।कश्यपस्य सुराश्चैव असुराश्च सुतास्तथा ।युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः ॥ २७ ॥
इन्द्रेण भेदितास्ते तु युद्धेऽन्योन्यमपातयन् ।तच्छ्रुत्वा तापसी चापि संतप्ता प्ररुरोद ह ॥ २८ ॥
ब्राह्मणच्छद्मनाभ्येत्य तामिन्द्रोऽथान्वपृच्छत ।केन दुःखेन संतप्ता रोदिषि त्वं वरानने ॥ २९ ॥
ब्राह्मणं तु ततो दृष्ट्वा सा स्त्री करुणमब्रवीत् ।पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते ॥ ३० ॥
अहं राजाभवं विप्र तत्र पुत्रशतं मया ।समुत्पन्नं सुरूपाणां विक्रान्तानां द्विजोत्तम ॥ ३१ ॥
कदाचिन्मृगयां यात उद्भ्रान्तो गहने वने ।अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम ।पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः ॥ ३२ ॥
स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना ।आश्रमे जनितं ब्रह्मन्नीतास्ते नगरं मया ॥ ३३ ॥
तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज ।एतच्छोचामि विप्रेन्द्र दैवेनाभिपरिप्लुता ॥ ३४ ॥
इन्द्रस्तां दुःखितां दृष्ट्वा अब्रवीत्परुषं वचः ।पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् ॥ ३५ ॥
इन्द्रद्विष्टेन यजता मामनादृत्य दुर्मते ।इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते यातितं मया ॥ ३६ ॥
इन्द्रं तु दृष्ट्वा राजर्षिः पादयोः शिरसा गतः ।प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः ।इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि ॥ ३७ ॥
प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ ।पुत्रा वै कतमे राजञ्जीवन्तु तव शंस मे ।स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन् ॥ ३८ ॥
तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः ।स्त्रीभूतस्य हि ये जातास्ते मे जीवन्तु वासव ॥ ३९ ॥
इन्द्रस्तु विस्मितो हृष्टः स्त्रियं पप्रच्छ तां पुनः ।पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव ॥ ४० ॥
स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम् ।कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि ॥ ४१ ॥
स्त्र्युवाच ।स्त्रियास्त्वभ्यधिकः स्नेहो न तथा पुरुषस्य वै ।तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै ॥ ४२ ॥
भीष्म उवाच ।एवमुक्ते ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह ।सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि ॥ ४३ ॥
वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत ।पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षसि ॥ ४४ ॥
स्त्र्युवाच ।स्त्रीत्वमेव वृणे शक्र प्रसन्ने त्वयि वासव ॥ ४५ ॥
एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह ।पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो ॥ ४६ ॥
एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः ।स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा ।एतस्मात्कारणाच्छक्र स्त्रीत्वमेव वृणोम्यहम् ॥ ४७ ॥
रमे चैवाधिकं स्त्रीत्वे सत्यं वै देवसत्तम ।स्त्रीभावेन हि तुष्टोऽस्मि गम्यतां त्रिदशाधिप ॥ ४८ ॥
एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं गतः ।एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते ॥ ४९ ॥
« »