Click on words to see what they mean.

युधिष्ठिर उवाच ।कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ ।श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अत्र ते वर्तयिष्यामि यथादृष्टं यथाश्रुतम् ।रुक्मिणी देवकीपुत्रसंनिधौ पर्यपृच्छत ॥ २ ॥
नारायणस्याङ्कगतां ज्वलन्तीं दृष्ट्वा श्रियं पद्मसमानवक्त्राम् ।कौतूहलाद्विस्मितचारुनेत्रा पप्रच्छ माता मकरध्वजस्य ॥ ३ ॥
कानीह भूतान्युपसेवसे त्वं संतिष्ठती कानि न सेवसे त्वम् ।तानि त्रिलोकेश्वरभूतकान्ते तत्त्वेन मे ब्रूहि महर्षिकन्ये ॥ ४ ॥
एवं तदा श्रीरभिभाष्यमाणा देव्या समक्षं गरुडध्वजस्य ।उवाच वाक्यं मधुराभिधानं मनोहरं चन्द्रमुखी प्रसन्ना ॥ ५ ॥
वसामि सत्ये सुभगे प्रगल्भे दक्षे नरे कर्मणि वर्तमाने ।नाकर्मशीले पुरुषे वसामि न नास्तिके सांकरिके कृतघ्ने ।न भिन्नवृत्ते न नृशंसवृत्ते न चापि चौरे न गुरुष्वसूये ॥ ६ ॥
ये चाल्पतेजोबलसत्त्वसारा हृष्यन्ति कुप्यन्ति च यत्र तत्र ।न देवि तिष्ठामि तथाविधेषु नरेषु संसुप्तमनोरथेषु ॥ ७ ॥
यश्चात्मनि प्रार्थयते न किंचिद्यश्च स्वभावोपहतान्तरात्मा ।तेष्वल्पसंतोषरतेषु नित्यं नरेषु नाहं निवसामि देवि ॥ ८ ॥
वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु ।वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु ॥ ९ ॥
स्त्रीषु क्षान्तासु दान्तासु देवद्विजपरासु च ।वसामि सत्यशीलासु स्वभावनिरतासु च ॥ १० ॥
प्रकीर्णभाण्डामनवेक्ष्यकारिणीं सदा च भर्तुः प्रतिकूलवादिनीम् ।परस्य वेश्माभिरतामलज्जामेवंविधां स्त्रीं परिवर्जयामि ॥ ११ ॥
लोलामचोक्षामवलेहिनीं च व्यपेतधैर्यां कलहप्रियां च ।निद्राभिभूतां सततं शयानामेवंविधां स्त्रीं परिवर्जयामि ॥ १२ ॥
सत्यासु नित्यं प्रियदर्शनासु सौभाग्ययुक्तासु गुणान्वितासु ।वसामि नारीषु पतिव्रतासु कल्याणशीलासु विभूषितासु ॥ १३ ॥
यानेषु कन्यासु विभूषणेषु यज्ञेषु मेघेषु च वृष्टिमत्सु ।वसामि फुल्लासु च पद्मिनीषु नक्षत्रवीथीषु च शारदीषु ॥ १४ ॥
शैलेषु गोष्ठेषु तथा वनेषु सरःसु फुल्लोत्पलपङ्कजेषु ।नदीषु हंसस्वननादितासु क्रौञ्चावघुष्टस्वरशोभितासु ॥ १५ ॥
विस्तीर्णकूलह्रदशोभितासु तपस्विसिद्धद्विजसेवितासु ।वसामि नित्यं सुबहूदकासु सिंहैर्गजैश्चाकुलितोदकासु ।मत्ते गजे गोवृषभे नरेन्द्रे सिंहासने सत्पुरुषे च नित्यम् ॥ १६ ॥
यस्मिन्गृहे हूयते हव्यवाहो गोब्राह्मणश्चार्च्यते देवताश्च ।काले च पुष्पैर्बलयः क्रियन्ते तस्मिन्गृहे नित्यमुपैमि वासम् ॥ १७ ॥
स्वाध्यायनित्येषु द्विजेषु नित्यं क्षत्रे च धर्माभिरते सदैव ।वैश्ये च कृष्याभिरते वसामि शूद्रे च शुश्रूषणनित्ययुक्ते ॥ १८ ॥
नारायणे त्वेकमना वसामि सर्वेण भावेन शरीरभूता ।तस्मिन्हि धर्मः सुमहान्निविष्टो ब्रह्मण्यता चात्र तथा प्रियत्वम् ॥ १९ ॥
नाहं शरीरेण वसामि देवि नैवं मया शक्यमिहाभिधातुम् ।यस्मिंस्तु भावेन वसामि पुंसि स वर्धते धर्मयशोर्थकामैः ॥ २० ॥
« »