Click on words to see what they mean.

युधिष्ठिर उवाच ।यथा ज्येष्ठः कनिष्ठेषु वर्तते भरतर्षभ ।कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे ॥ १ ॥
भीष्म उवाच ।ज्येष्ठवत्तात वर्तस्व ज्येष्ठो हि सततं भवान् ।गुरोर्गरीयसी वृत्तिर्या चेच्छिष्यस्य भारत ॥ २ ॥
न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम् ।गुरोर्हि दीर्घदर्शित्वं यत्तच्छिष्यस्य भारत ॥ ३ ॥
अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः ।परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः ॥ ४ ॥
प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः ।श्रियाभितप्ताः कौन्तेय भेदकामास्तथारयः ॥ ५ ॥
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ।हन्ति सर्वमपि ज्येष्ठः कुलं यत्रावजायते ॥ ६ ॥
अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः ।अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः ॥ ७ ॥
निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम् ।विदुलस्येव तत्पुष्पं मोघं जनयितुः स्मृतम् ॥ ८ ॥
सर्वानर्थः कुले यत्र जायते पापपूरुषः ।अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च ॥ ९ ॥
सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः ।नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ॥ १० ॥
अनुजं हि पितुर्दायो जङ्घाश्रमफलोऽध्वगः ।स्वयमीहितलब्धं तु नाकामो दातुमर्हति ॥ ११ ॥
भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह ।न पुत्रभागं विषमं पिता दद्यात्कथंचन ॥ १२ ॥
न ज्येष्ठानवमन्येत दुष्कृतः सुकृतोऽपि वा ।यदि स्त्री यद्यवरजः श्रेयः पश्येत्तथाचरेत् ।धर्मं हि श्रेय इत्याहुरिति धर्मविदो विदुः ॥ १३ ॥
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश ।दश चैव पितॄन्माता सर्वां वा पृथिवीमपि ॥ १४ ॥
गौरवेणाभिभवति नास्ति मातृसमो गुरुः ।माता गरीयसी यच्च तेनैतां मन्यते जनः ॥ १५ ॥
ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत ।स ह्येषां वृत्तिदाता स्यात्स चैतान्परिपालयेत् ॥ १६ ॥
कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः ।तमेव चोपजीवेरन्यथैव पितरं तथा ॥ १७ ॥
शरीरमेतौ सृजतः पिता माता च भारत ।आचार्यशास्ता या जातिः सा सत्या साजरामरा ॥ १८ ॥
ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ ।भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् ॥ १९ ॥
« »