Click on words to see what they mean.

युधिष्ठिर उवाच ।कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः ।पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता ॥ २ ॥
राजा वसुमना नाम कौसल्यो बलवाञ्शुचिः ।महर्षिं परिपप्रच्छ वामदेवं यशस्विनम् ॥ ३ ॥
धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम् ।येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः ॥ ४ ॥
तमब्रवीद्वामदेवस्तपस्वी जपतां वरः ।हेमवर्णमुपासीनं ययातिमिव नाहुषम् ॥ ५ ॥
धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम् ।धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम् ॥ ६ ॥
अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः ।ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते ॥ ७ ॥
अधर्मदर्शी यो राजा बलादेव प्रवर्तते ।क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ ॥ ८ ॥
असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा ।सहैव परिवारेण क्षिप्रमेवावसीदति ॥ ९ ॥
अर्थानामननुष्ठाता कामचारी विकत्थनः ।अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति ॥ १० ॥
अथाददानः कल्याणमनसूयुर्जितेन्द्रियः ।वर्धते मतिमान्राजा स्रोतोभिरिव सागरः ॥ ११ ॥
न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः ।बुद्धितो मित्रतश्चापि सततं वसुधाधिपः ॥ १२ ॥
एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता ।एतानि शृण्वँल्लभते यशः कीर्तिं श्रियः प्रजाः ॥ १३ ॥
एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः ।अर्थान्समीक्ष्यारभते स ध्रुवं महदश्नुते ॥ १४ ॥
अदाता ह्यनतिस्नेहो दण्डेनावर्तयन्प्रजाः ।साहसप्रकृती राजा क्षिप्रमेव विनश्यति ॥ १५ ॥
अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धिमान् ।अकीर्त्यापि समायुक्तो मृतो नरकमश्नुते ॥ १६ ॥
अथ मानयितुर्दातुः शुक्लस्य रसवेदिनः ।व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः ॥ १७ ॥
यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति ।सुखतन्त्रोऽर्थलाभेषु न चिरं महदश्नुते ॥ १८ ॥
गुरुप्रधानो धर्मेषु स्वयमर्थान्ववेक्षिता ।धर्मप्रधानो लोकेषु सुचिरं महदश्नुते ॥ १९ ॥
« »