Click on words to see what they mean.

उतथ्य उवाच ।कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः ।संपद्यदैषा भवति सा बिभर्ति सुखं प्रजाः ॥ १ ॥
यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम् ।रक्तानि वा शोधयितुं यथा नास्ति तथैव सः ॥ २ ॥
एवमेव द्विजेन्द्राणां क्षत्रियाणां विशामपि ।शूद्राश्चतुर्णां वर्णानां नानाकर्मस्ववस्थिताः ॥ ३ ॥
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि ।ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ॥ ४ ॥
तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम् ।शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः ॥ ५ ॥
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ ।राजवृत्तानि सर्वाणि राजैव युगमुच्यते ॥ ६ ॥
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च ।सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति ॥ ७ ॥
राजैव कर्ता भूतानां राजैव च विनाशकः ।धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः ॥ ८ ॥
राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा ।समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ॥ ९ ॥
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः ।अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव ॥ १० ॥
दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते ।अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ॥ ११ ॥
यच्च भूतं स भजते भूता ये च तदन्वयाः ।अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव ॥ १२ ॥
दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च ।अविषह्यतमं मन्ये मा स्म दुर्बलमासदः ॥ १३ ॥
दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान् ।मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम् ॥ १४ ॥
न हि दुर्बलदग्धस्य कुले किंचित्प्ररोहति ।आमूलं निर्दहत्येव मा स्म दुर्बलमासदः ॥ १५ ॥
अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम् ।बलस्याबलदग्धस्य न किंचिदवशिष्यते ॥ १६ ॥
विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति ।अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम् ॥ १७ ॥
मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम् ।मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम् ॥ १८ ॥
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् ।तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम् ॥ १९ ॥
यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु ।न हि पापं कृतं कर्म सद्यः फलति गौरिव ॥ २० ॥
यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति ।महान्दैवकृतस्तत्र दण्डः पतति दारुणः ॥ २१ ॥
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव ।अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः ॥ २२ ॥
राज्ञो यदा जनपदे बहवो राजपूरुषाः ।अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् ॥ २३ ॥
यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा ।कृपणं याचमानानां तद्राज्ञो वैशसं महत् ॥ २४ ॥
महावृक्षो जायते वर्धते च तं चैव भूतानि समाश्रयन्ति ।यदा वृक्षश्छिद्यते दह्यते वा तदाश्रया अनिकेता भवन्ति ॥ २५ ॥
यदा राष्ट्रे धर्ममग्र्यं चरन्ति संस्कारं वा राजगुणं ब्रुवाणाः ।तैरेवाधर्मश्चरितो धर्ममोहात्तूर्णं जह्यात्सुकृतं दुष्कृतं च ॥ २६ ॥
यत्र पापा ज्ञायमानाश्चरन्ति सतां कलिर्विन्दति तत्र राज्ञः ।यदा राजा शास्ति नरान्नशिष्यान्न तद्राज्यं वर्धते भूमिपाल ॥ २७ ॥
यश्चामात्यं मानयित्वा यथार्हं मन्त्रे च युद्धे च नृपो नियुञ्ज्यात् ।प्रवर्धते तस्य राष्ट्रं नृपस्य भुङ्क्ते महीं चाप्यखिलां चिराय ॥ २८ ॥
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् ।समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् ॥ २९ ॥
संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते ।निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते ॥ ३० ॥
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा ।पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते ॥ ३१ ॥
यदा शारणिकान्राजा पुत्रवत्परिरक्षति ।भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते ॥ ३२ ॥
यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः ।कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते ॥ ३३ ॥
कृपणानाथवृद्धानां यदाश्रु व्यपमार्ष्टि वै ।हर्षं संजनयन्नॄणां स राज्ञो धर्म उच्यते ॥ ३४ ॥
विवर्धयति मित्राणि तथारींश्चापकर्षति ।संपूजयति साधूंश्च स राज्ञो धर्म उच्यते ॥ ३५ ॥
सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति ।पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ॥ ३६ ॥
निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ ।अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम् ॥ ३७ ॥
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः ।संयच्छन्भवति प्राणान्नसंयच्छंस्तु पापकः ॥ ३८ ॥
ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च ।यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ॥ ३९ ॥
यमो यच्छति भूतानि सर्वाण्येवाविशेषतः ।तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः ॥ ४० ॥
सहस्राक्षेण राजा हि सर्व एवोपमीयते ।स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ ॥ ४१ ॥
अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् ।भूतानां सत्त्वजिज्ञासां साध्वसाधु च सर्वदा ॥ ४२ ॥
संग्रहः सर्वभूतानां दानं च मधुरा च वाक् ।पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः ॥ ४३ ॥
न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् ।भारो हि सुमहांस्तात राज्यं नाम सुदुष्करम् ॥ ४४ ॥
तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् ।न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा ॥ ४५ ॥
अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः ।सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणामपि ॥ ४६ ॥
ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् ।स्वदेशे परदेशे वा न ते धर्मो विनश्यति ॥ ४७ ॥
धर्मश्चार्थश्च कामश्च धर्म एवोत्तरो भवेत् ।अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते ॥ ४८ ॥
त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः ।संग्रहश्चैव भूतानां दानं च मधुरा च वाक् ॥ ४९ ॥
अप्रमादश्च शौचं च तात भूतिकरं महत् ।एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ॥ ५० ॥
अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः ।नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ॥ ५१ ॥
एतद्वृत्तं वासवस्य यमस्य वरुणस्य च ।राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय ॥ ५२ ॥
तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् ।आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ ॥ ५३ ॥
धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत ।देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः ॥ ५४ ॥
भीष्म उवाच ।स एवमुक्तो मान्धाता तेनोतथ्येन भारत ।कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम् ॥ ५५ ॥
भवानपि तथा सम्यङ्मान्धातेव महीपतिः ।धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि ॥ ५६ ॥
« »