Click on words to see what they mean.

भीष्म उवाच ।वनस्पतीन्भक्ष्यफलान्न छिन्द्युर्विषये तव ।ब्राह्मणानां मूलफलं धर्म्यमाहुर्मनीषिणः ॥ १ ॥
ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः ।न ब्राह्मणोपरोधेन हरेदन्यः कथंचन ॥ २ ॥
विप्रश्चेत्त्यागमातिष्ठेदाख्यायावृत्तिकर्शितः ।परिकल्प्यास्य वृत्तिः स्यात्सदारस्य नराधिप ॥ ३ ॥
स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि ।कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति ॥ ४ ॥
असंशयं निवर्तेत न चेद्वक्ष्यत्यतः परम् ।पूर्वं परोक्षं कर्तव्यमेतत्कौन्तेय शासनम् ॥ ५ ॥
आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम् ।निमन्त्र्यश्च भवेद्भोगैरवृत्त्या चेत्तदाचरेत् ॥ ६ ॥
कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम् ।ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत ॥ ७ ॥
तस्यां प्रयतमानायां ये स्युस्तत्परिपन्थिनः ।दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत् ॥ ८ ॥
शत्रूञ्जहि प्रजा रक्ष यजस्व क्रतुभिर्नृप ।युध्यस्व समरे वीरो भूत्वा कौरवनन्दन ॥ ९ ॥
संरक्ष्यान्पालयेद्राजा यः स राजार्यकृत्तमः ।ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन ॥ १० ॥
सदैव राज्ञा बोद्धव्यं सर्वलोकाद्युधिष्ठिर ।तस्माद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः ॥ ११ ॥
अन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरन्तरान् ।परान्परेभ्यः स्वान्स्वेभ्यः सर्वान्पालय नित्यदा ॥ १२ ॥
आत्मानं सर्वतो रक्षन्राजा रक्षेत मेदिनीम् ।आत्ममूलमिदं सर्वमाहुर्हि विदुषो जनाः ॥ १३ ॥
किं छिद्रं कोऽनुषङ्गो मे किं वास्त्यविनिपातितम् ।कुतो मामास्रवेद्दोष इति नित्यं विचिन्तयेत् ॥ १४ ॥
गुप्तैश्चारैरनुमतैः पृथिवीमनुचारयेत् ।सुनीतं यदि मे वृत्तं प्रशंसन्ति न वा पुनः ।कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे यशः ॥ १५ ॥
धर्मज्ञानां धृतिमतां संग्रामेष्वपलायिनाम् ।राष्ट्रं च येऽनुजीवन्ति ये च राज्ञोऽनुजीविनः ॥ १६ ॥
अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः ।ये च त्वाभिप्रशंसेयुर्निन्देयुरथ वा पुनः ।सर्वान्सुपरिणीतांस्तान्कारयेत युधिष्ठिर ॥ १७ ॥
एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम् ।मित्रामित्रमथो मध्यं सर्वभूतेषु भारत ॥ १८ ॥
तुल्यबाहुबलानां च गुणैरपि निषेविनाम् ।कथं स्यादधिकः कश्चित्स तु भुञ्जीत मानवान् ॥ १९ ॥
ये चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा ।आशीविषा इव क्रुद्धा भुजगा भुजगानिव ॥ २० ॥
एतेभ्यश्चाप्रमत्तः स्यात्सदा यत्तो युधिष्ठिर ।भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः ॥ २१ ॥
कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ते करार्दिताः ।क्रीणन्तो बहु वाल्पेन कान्तारकृतनिश्रमाः ॥ २२ ॥
कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः ।ये वहन्ति धुरं राज्ञां संभरन्तीतरानपि ॥ २३ ॥
इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा ।मनुष्योरगरक्षांसि वयांसि पशवस्तथा ॥ २४ ॥
एषा ते राष्ट्रवृत्तिश्च राष्ट्रगुप्तिश्च भारत ।एतमेवार्थमाश्रित्य भूयो वक्ष्यामि पाण्डव ॥ २५ ॥
« »