Click on words to see what they mean.

युधिष्ठिर उवाच ।कथंविधं पुरं राजा स्वयमावस्तुमर्हति ।कृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।यत्र कौन्तेय वस्तव्यं सपुत्रभ्रातृबन्धुना ।न्याय्यं तत्र परिप्रष्टुं गुप्तिं वृत्तिं च भारत ॥ २ ॥
तस्मात्ते वर्तयिष्यामि दुर्गकर्म विशेषतः ।श्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः ॥ ३ ॥
षड्विधं दुर्गमास्थाय पुराण्यथ निवेशयेत् ।सर्वसंपत्प्रधानं यद्बाहुल्यं वापि संभवेत् ॥ ४ ॥
धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च ।मनुष्यदुर्गमब्दुर्गं वनदुर्गं च तानि षट् ॥ ५ ॥
यत्पुरं दुर्गसंपन्नं धान्यायुधसमन्वितम् ।दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम् ॥ ६ ॥
विद्वांसः शिल्पिनो यत्र निचयाश्च सुसंचिताः ।धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः ॥ ७ ॥
ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम् ।प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम् ॥ ८ ॥
सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम् ।शूराढ्यजनसंपन्नं ब्रह्मघोषानुनादितम् ॥ ९ ॥
समाजोत्सवसंपन्नं सदापूजितदैवतम् ।वश्यामात्यबलो राजा तत्पुरं स्वयमावसेत् ॥ १० ॥
तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत् ।पुरे जनपदे चैव सर्वदोषान्निवर्तयेत् ॥ ११ ॥
भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत् ।निचयान्वर्धयेत्सर्वांस्तथा यन्त्रगदागदान् ॥ १२ ॥
काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान् ।मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च ॥ १३ ॥
शणं सर्जरसं धान्यमायुधानि शरांस्तथा ।चर्म स्नायु तथा वेत्रं मुञ्जबल्बजधन्वनान् ॥ १४ ॥
आशयाश्चोदपानाश्च प्रभूतसलिला वराः ।निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः ॥ १५ ॥
सत्कृताश्च प्रयत्नेन आचार्यर्त्विक्पुरोहिताः ।महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः ॥ १६ ॥
प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः ।कुलीनाः सत्त्वसंपन्ना युक्ताः सर्वेषु कर्मसु ॥ १७ ॥
पूजयेद्धार्मिकान्राजा निगृह्णीयादधार्मिकान् ।नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान्स्वकर्मसु ॥ १८ ॥
बाह्यमाभ्यन्तरं चैव पौरजानपदं जनम् ।चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत् ॥ १९ ॥
चारान्मन्त्रं च कोशं च मन्त्रं चैव विशेषतः ।अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम् ॥ २० ॥
उदासीनारिमित्राणां सर्वमेव चिकीर्षितम् ।पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा ॥ २१ ॥
ततस्तथा विधातव्यं सर्वमेवाप्रमादतः ।भक्तान्पूजयता नित्यं द्विषतश्च निगृह्णता ॥ २२ ॥
यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडया ।प्रजानां रक्षणं कार्यं न कार्यं कर्म गर्हितम् ॥ २३ ॥
कृपणानाथवृद्धानां विधवानां च योषिताम् ।योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत् ॥ २४ ॥
आश्रमेषु यथाकालं चेलभाजनभोजनम् ।सदैवोपहरेद्राजा सत्कृत्यानवमन्य च ॥ २५ ॥
आत्मानं सर्वकार्याणि तापसे राज्यमेव च ।निवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च सर्वदा ॥ २६ ॥
सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम् ।पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः ॥ २७ ॥
तस्मिन्कुर्वीत विश्वासं राजा कस्यांचिदापदि ।तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः ॥ २८ ॥
तस्मिन्निधीनादधीत प्रज्ञां पर्याददीत च ।न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत् ॥ २९ ॥
अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः ।अटवीष्वपरः कार्यः सामन्तनगरेषु च ॥ ३० ॥
तेषु सत्कारसंस्कारान्संविभागांश्च कारयेत् ।परराष्ट्राटवीस्थेषु यथा स्वविषये तथा ॥ ३१ ॥
ते कस्यांचिदवस्थायां शरणं शरणार्थिने ।राज्ञे दद्युर्यथाकामं तापसाः संशितव्रताः ॥ ३२ ॥
एष ते लक्षणोद्देशः संक्षेपेण प्रकीर्तितः ।यादृशं नगरं राजा स्वयमावस्तुमर्हति ॥ ३३ ॥
« »